SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः | ३ शतके | उद्देशः२ चमरोत्पातः TERRORREN स्सक्खंति सहस्रमणां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मन्त्रिणा पश्च शतानि सन्ति, तदीयानां चाक्ष्णामिन्द्रप्रयोजनव्यापृततयेन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहस्राक्षत्वमिति 'पुरंदरति असुरादिपुराणां दारणात पुरन्दरस्त 'जाव दस दिसाओ'त्ति | इह यावत्करणात् 'दाहिणड्ढलोगाहिबई बत्तीसविमाणसयसहस्साहिवई एरावणवाहणं मुरिंदं अस्यंबरवत्यधर' अरजांसि च तानि | अम्बरवस्त्राणि च-खच्छतयाऽऽकाशकल्पयसनानि अरजोऽम्वरवस्त्राणि तानि धारयति यः स तथा तम् , 'आलइयमालमउड' आलगितमालं मुकुटं यस्य स तथा तं 'नवहेमचारुचित्तचंचलकुण्डलविलिहिज्जमाणगंडे' नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां | चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा तम् , इत्यादि तावद्वाच्यं यावत "दिव्वेणं तेएणं दिव्याए लेसाए'त्ति, अथ यत्र यत्परिवारं यत्कुर्वाणं च तं पश्यति तथा दर्शयितुमाह-'अपत्थियपत्थए'त्ति अप्रार्थितं प्रार्थयते यः स तथा 'दुरंत| पंतलक्खणे'त्ति दुरन्तानि-दुष्टावसानानि अत एव प्रान्तानि-अमनोज्ञानि लक्षणानि यस्य स तथा 'हीणपुग्नचाउद्दसे'त्ति हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथिः पुण्या जन्माश्रित्य भवति, सा च पूर्णा अत्यन्तमाग्यवतो जन्मनि भवति, अत आक्रोशतोक्तं-'हीणपुण्णचाउद्दसेत्ति 'मम'ति मम 'अस्याम्' एतद्रूपायां दिव्यायां देवद्धौं सत्यां, तथा दिव्ये देवानुमागे लब्धे प्राप्ते अभिसमन्वागते सति 'उत्पिति ममेव 'अप्पुस्सुप'त्ति अल्पौत्सुक्यः 'अच्चासाइत्तपत्ति 'अत्याशातयितुं' छायाया भ्रंशयितुमिति । 'उसिणे'त्ति उष्णः कोपसन्तापात् , कोपसन्तापजं चोष्णत्वं कस्यचित्स्वभावतोऽपि स्यादित्याह-'उसिणभूए'त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, 'एगे'त्ति सहायाभावात् , एकत्वं च बहुपरिवारभावेऽवि विवक्षितसहायाभावाद्वयवहारतो भवती. त्यत आह-'अबिइए'त्ति अद्वितीयः, पिण्डरूपमात्रस्यापि द्वितीयस्थाभावादिति । 'एगं महंति एका महतीं बोन्दीमिति योगः आ०१७४ ॥३१॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy