________________
। स्कन्दक
चरित्रं
मुंजियव्वं'ति धूमाङ्गागदिदोषवर्जनतः 'एवं भासियव्वं ति मधुरादिविशेषणोपपन्नतयेति 'एवमुत्थायोत्थाय' प्रमादनिद्रांव्ययाख्या
२ शतके पोहेन विबुद्धय २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं- यतितव्यं 'तमाणाए'त्ति 'तद्' अनन्तरम् आज्ञया आदेशेन अज्ञातः 11
Bा उद्देशः१ अभयदेवी
'ईरियासमिएति ईर्यायां-गमने समितः, सम्यक्प्रवृत्तत्वरूपं हि समितत्वम् , 'आयाणभंडमत्तनिाखेवणासमिएत्ति आदाया वाता
मेन -प्रणेन सह भाण्डमात्राया उपकरणपरिच्छदस्य या निक्षेपणा-न्यासस्तस्यां समितो यःस तथा 'उच्चारे'त्यादि, इह च 'खेल'त्ति कण्ठमुखश्लेष्मा मिचानकं च-मासिकाश्लेष्मा, 'मणसमिए'त्ति संगतमनःप्रवृत्तिकः 'मणगुत्तेत्ति मनोनिरोधवान् 'गुत्त'त्ति मनो
गुभत्वादीनां निगमनम् , एतदेव विशेषणायाह-गुत्तिदिए'त्ति, 'गुत्तबंभयारी'ति गुप्त-ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः स तथा का'चाइत्ति सङ्गत्यागवान् 'लज्जु'त्ति संयमवान् रज्जुरिव वा रज्जु:--अवक्रव्यवहारः 'धन्नेत्ति धन्यो--धर्मधनलब्धेत्यर्थः 'खंति
बमें त्त क्षान्त्या क्षमते, न त्वसमर्थतया, योऽसौ शान्तिक्षमः 'जितेन्द्रियः' इन्द्रियविकाराभावात् , यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदि-। न्द्रियविकारगोपनमात्रेणापि स्यादिति विशेपः 'सोहिए'त्ति शोभितः शोभावान् शोधितो वा निराकृतातिचारत्वात् , सौहृदं-मैत्री सर्वप्राणिपु तद्योगात्सौहृदो वा 'अणियाणे'त्ति प्रार्थनारहितः 'अप्पुस्सुएत्ति 'अल्पौत्सुक्यः' त्वरारहितः 'अबहिल्लेस्से त्ति |
प्र०भा०१२२ हा अविद्यमाना बहिः-संयमाद् बहिस्ताल्लेश्या-मनोवृत्तिर्यस्यासावबहिर्लेश्यः 'सुसामन्नरए'त्ति शोभने श्रमणत्वे रतोऽतिशयेन वा श्रामण्ये म 'दंते'त्ति दान्तः क्रोधादिदमनात् धन्तो वा रागद्वेषयोरन्तार्थ 'इणमेव'त्ति इदमेव प्रत्यक्षं 'पुरओ काउंति अग्रे विधाय मार्गानभिज्ञो मार्गज्ञनरमिव पुरस्कृत्य वा-प्रधानीकृत्य 'विहरति आस्ते इति ।
॥२१६॥ तरसमणे भगवं महावीरे कयंगलाओ नयरीओ छत्तपलासयाओ चेइयाओ पडिनिक्खमइ २ बहिया-४
CAR