________________
व्याख्या
प्रजाति अभयदेवीया वृत्तिः ॥२१॥
ANSWERSte
जणवयविहारं विहरति । तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्मतहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, जेणेव समणे भयवं महावीरे तेणेव उवागच्छइ २ समणं भगवं||
२ शतके महावीरं बंदइ नमसह २एवं वयासी-इच्छामि णं भंते ! तुम्भेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं*
उद्देशः१
स्कन्दक उवसंपजित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं । तए णं से खंदए अणगारे समणेणं भग-11
चरित्रं वया महावीरेणं अब्भणुण्णाए समाणे हटे जाव नमंसित्ता मासियं भिक्खुपडिम उवसंपजित्ताणं विहरइ, तए
मू० ९१ |णं से खंदए अणगारे मासियभिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातचं अहासम्म कारण फासेति पालेति सोभेति तीरेति पूरेति किति अणुपालेइ आणाए आराहेइ, समं कारण फासित्ता जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइरसमणं भगवं जाव नमंसित्ता एवं वयासी-इच्छामि गंभंते! तुम्भेहिं अब्भणुण्णाए समाणे दोमासियं भिक्खुपडिम उवसंपज्जित्ताणं विहरित्तए, अहाहं देवाणुप्पिया! मा पडिबंध, तं चेव, एवं तेमासियं चाउम्मासियं पंच००सत्तमा०, पढम सत्तराइंदियं दोच्चं सत्तराईदियं तचं सत्तरातिदियं अहोरातिंदियं एगरा०, तए णं से खंदए अणगारे एगराइंदियं भिक्खुपडिमं अहासुत्तं जाव आराहेत्ता जेणेव समणे तेणेव उवागच्छति २ समणं भगवं म० जाव नमंसित्ता एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अन्भगुण्णाए समाणे गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया ! मा पडि
॥२१॥ बंधं । तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अन्भणुण्णाए समाणे जाव नमंसित्ता गुणरय