SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्ति अभयदवी या वृत्तिः ॥२१८॥ चोइसमंचोइसमेण मा चउब्बीसतिमं २ बारसम मोलसमं मासं चोत्तीसइम २ शतके उद्देशः१ स्कन्दक चरित्रं मु०९१ णसंवच्छरं तवोकम्म उवसंपजित्ताण विहरति, तं०-पढमं मासं चउत्थंचउत्थेण अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेण य । एवं दोचं मासं छट्टल्टेणं, एवं तचं मासं अट्ठमंअट्ठमेणं, चउत्थं मासं दसमंदसमेणं, पंचमं मासं बारसमंबारसमेणं, छटुं मासं चोदसमंचोदसमेणं, सत्तमं मासं सोलसमं २ अट्ठमं मासं अट्ठारसमं २ नवमं मास वीसतिम २ दसमं मासं बावीसं २ ए.ारसमं मासं चउव्वीसतिमं २ बारसमं मासं छव्वीसतिमं २ तेरसमं मासं अट्ठावीसतिमं २ चोदसमं मासं तीसइमं २ पन्नरसमं मासं बत्तीसतिमं२ सोलसमं मासं चोत्तीसइमं २ अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूराभिमुहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं अवाउडेणं, तए णं से खंदए | अणगारे गुणरयणसंवच्छरं तवोकम्मं अहासुत्तं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं वंदइ नमसइ २बहूहिं चउत्थछट्ठहमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति। तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं रहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं नवोकम्मेणं सके लक्खे निम्मंसे अढिचम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्था. जीवंजीवेण गच्छइ जीवंजीवेण चिठ्ठ भासं भासित्तावि गिलाइ भासं भासमाणे गिलाति भासं भासिस्सामीति गिलायति, से जहानामए-कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्ततिलभंडगसगडिया इ वा एरंड आ०१२३ ID
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy