________________
२ शतके
व्याख्या-1 प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२१॥
उद्देशः१ स्कन्दक चरित्रं
AASARAMGAR
कट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुक्का समाणी ससई गच्छइ ससई चिट्ठइ एवामेव खंदएवि अणगारे ससई गच्छइ ससई चिट्ठह उवचिते तवेणं अवचिए मंससोणिएणं यासणेविव भासरासि. पडिच्छन्ने तवेण तेएणं तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिट्ठ ॥ (म०९२)॥
'ए.ारस अंगाई अहिज्जइत्ति इह कश्चिदाह-नन्वनेन स्कन्दकच्चरितात्प्रागेबैकादशाङ्गनिष्पत्तिरवसीयते. पञ्चमाङ्गान्तर्भूतं च | बन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः?, उच्यते, श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं खशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्दकचरितमेवाश्रित्य तदर्थप्ररूपणा कृतेति न विरोधः, अथवा सातिशायित्वाद्गणधराणापनागतकालभाविचरितनिवन्धनमदुष्टमिति, भाविशिष्यसन्तानापेक्षयाऽतीतकालनिर्देशोऽपि न दुष्ट इति । 'मासिय'ति मासपरिमाणां | 'भिक्खुपडिमति भिक्षूचितमभिग्रहविशेषम् , एतत्स्वरूपं च-"गच्छा विणिक्खमित्ता पडिवजइ मासियं महापडिमं । दत्तेगभोयणस्सा पाणस्सवि एग जा मासं ॥१॥" इत्यादि । नन्वयमेकादशाङ्गधारी पठितः, प्रतिमाच विशिष्टश्रुतवानेव करोति, यदाह"गच्छे चिय णिम्माओ जा पुव्वा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहण्णो सुयाहिंगमो ॥१॥” इति कथं न विरोधः?, उच्यते, पुरुषान्तरविषयोऽयं श्रुतनियमः, तस्य तु सर्वबिदुपदेशेन प्रवृत्तत्वाम्म दोष इति । 'अहामुत्तंति सामान्यसूत्रानतिक्रमण 'अहाकप्पंति प्रतिमाकल्पानतिक्रमेण तत्कल्पवस्त्वनतिक्रमेण वा 'अहामग्गंति ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा 'अहातचंति यथातचं तच्चानतिक्रमेण, मासिकी भिक्षुपतिमेति शब्दार्थानतिलचनेनेत्यर्थः 'अहासम्मति यथासाम्यं
**院*KKK**
॥२१९||