SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२०॥ २ शतके उद्देशः१ स्कन्दक चरित्रं ०९२ समभावानतिक्रमेण 'काएणति न मनोरथमात्रेण 'फासेइति उचितकाले विधिना ग्रहणात् 'पालेइति असदुपयोगेन प्रतिजागरणात् 'सोहेइति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात शोधयति वाऽतिचारपङ्कक्षालनात् 'तीरेइति पूर्णेऽपि तदधौ स्तोककालावस्थानात् 'पूरेइ'त्ति पूर्णेऽपि तदवधौ तत्कृत्यपरिमाणपूरणात् , 'किइति कीर्तयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं कीर्तनात , 'अणुपालेइ'त्ति तत्समाप्तौ तदनुमोदनात् , किमुक्तं भवति? इत्याह-आज्ञयाऽऽराधयतीति, । एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरात्रिन्दिवा-सप्ताहोरात्रमाना, एवं नवमी दशमी चेति. एतास्तिस्रोऽपि चतुर्थभक्तेनापानकेनेति, उत्तानकादिस्थानकृतस्तु विशेषः, 'राइंदियत्ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन, ‘एगराइय'त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरयणसंवच्छर ति गुणानां-निर्जराविशेषाणां रचनं-करणं संवत्सरेण-सत्रिभागवर्षेण यसिंस्तपसि तद् गुणरचनसंवत्सरं, गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तद् गुणरत्नसंवत्सरं तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायम्-"पण्णरसवीसचउवीस चेव चवीस पण्णवीसा य । चउवीस एकवीसा चउवीसा सत्तवीसा य ॥१॥ तीसा तेत्तीसावि य चउवीस छवीस अट्ठवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥ २॥ पण्णरसदसट्ठछप्पंचचउर पंचसु य तिण्णि तिण्णित्ति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ॥३॥" इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य रणीयानि, अधिकानि चाग्रेतममासे क्षेप्तव्यानि । 'चउत्थं चउत्थेणं'ति चतुर्थ भक्तं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थम् , इयं | चोपवासस्य सज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति । 'अणिक्खित्तण ति अविश्रान्तेन 'दियत्ति दिवा दिवस इत्यर्थः 'ठाणु ||२२०॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy