________________
२ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२॥
उद्देशः१ स्कन्दक
चरित्रं सू० ९२
EMAIL
पकुडुए'त्ति, स्थानम्-आसनमुत्कुटुकम्-आधारे पुतालगनरूपं यस्यासौ स्थानोत्कुटुकः 'वीरासणेणंति सिंहासनोपविष्टस्य भून्यस्त-| पादस्यापनीतसिंहासनस्येव यदवस्थानं तद्वीरासनं तेन, 'अवाउडेण यत्ति प्रावरणाभावेन च । ओरालेण'मित्यादि 'ओरालेन' आशंसारहिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह-'विपुलेन' विस्तीर्णेन बहुदिनत्वात् , विपुलं च गुरुमिरननुज्ञातमपि स्थादप्रयत्नकृतं वा स्यादत आह-'पयत्तेणं'ति प्रदत्तेनानुज्ञातेन गुरुभिः प्रयतेन वा-प्रयत्नवता, प्रमादरहितेनेत्यर्थः, एवंविधमपि सामान्यतः प्रतिपन्नं स्यादित्याह-'प्रगृहीतेन' बहुमानप्रकर्षादाश्रितेन, तथा 'कल्याणेन' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' | धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना 'सश्रीकेण' सम्यपालनात् सशोभेन 'उदग्रेण' उन्नतपर्यवसानेन, उत्तरोत्तर वृद्धिमतेत्यर्थः, 'उदात्तेन' उन्नतभाववता 'उत्तमेणं ति ऊर्ध्व तमसः-अज्ञानाद्यत्तत्तथा तेन, ज्ञानयुक्तेनेत्यर्थः, उत्तमपुरुपासेवितत्वाद्वोत्तमेन 'उदारेण' औदार्यवता निःस्पृहत्वातिरेकात् , 'महानुभागेन' महाप्रभावेण 'सुकि'त्ति शुष्को नीरसशरीरत्वात् 'लुक्खे'त्ति बुभुक्षावशेन रूक्षीभूतत्वात् , अस्थीनि चर्मावनद्धानि यस्य सोऽस्थिचविनद्धः, किटिकिटिका-निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्तां भूत:-प्राप्तो यः स किटिकिटिकाभूतः 'कृशः' दुर्बलः 'धमनीसन्ततो नाडीव्याप्तो, मांसक्षयेण दृश्यमाननाडीकत्वात् , 'जीवंजीवेणं ति अनुस्वारस्यागमिकत्वात् 'जीवजीवेन' जीववलेन गच्छति, न शरीरबलेनेत्यर्थः 'भासं भासित्ते'त्यादौ कालत्रयनिर्देशः 'गिलाइ'त्ति ग्लायति-ग्लानो भवति । 'से जहा नामए'त्ति 'से'त्ति यथार्थः यथेति दृष्टान्तार्थः नामेति सम्भावनायाम् 'इति' वाक्यालङ्कारे 'कट्ठसगडिय'ति काष्ठभृता शकटिका काष्ठशकटिका 'पत्तसगडिय'ति पलाशादिपत्रभृता गन्त्री 'पत्ततिलभंडगसगडिय'ति पत्रयुक्ततिलानां भाण्डकानां च-मृन्मयभाजनानां भृता गन्त्रीत्यर्थः 'तिलकट्ठगसगडियांत्ति
प्र०भा०१२५
॥२२१॥