________________
२ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२२२॥
उद्देशः१ स्कन्दक
चरित्रं
मु०९१
TAXASSEXUA*
क्वचित्पाठः प्रतीतार्थः 'एरण्डकट्ठसगडिय'त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या अतिशयेन गमनादौ सशब्दत्वं स्वादिति, 'अङ्गारशकटिका' अङ्गारभृता गन्त्री 'उण्हे दिण्णा सुना समाणी'ति विशेषणद्वयं काष्ठादीनामाणामेव संभवतीति यथासम्भवमायोज्यमिति, हुताशन इव भमराशिप्रतिच्छन्नः 'तवेणं तेएण'ति तपोलक्षणेन तेजसा, अयमभिप्राय:-यथा भमच्छन्नोऽग्निर्बहिवृत्त्या तेजोरहितोऽन्तवृत्त्या तु ज्वलति, एवं स्कन्दकोऽपि अपचितमांसशोणितत्वादहिनिस्तेजाः अन्तस्तु शुभध्यानतपसा ज्वलतीति ॥ उक्तमेवार्थमाह
तेणं कालेणं २ रायगिहे नगरे जाव समोसरणं जाव परिसा पडिगया, तए णं तस्स खंदयस्स अण. | अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पन्जित्था-एवं खलु अहं इमेणं एयारूवेणं ओरालेणं जाव किसे धमणिसंतए जाते जीवंजीवेणं गच्छामि जीवंजीवेणं चिट्ठामि जाब गिलामि जाव एवामेव अहंपि ससई गच्छामि ससई चिट्ठामि, तं अस्थि ता मे उदाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे तं जाव ता मे अत्थि उहाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे जाव य मे धम्मायरिए समणे भगवं महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेयं कल्लं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमलुम्मिलियंमि अहापांडुरे पभाए रत्तासोयप्पकासकिंसुयसुयमुंहगुंजद्धरागसरिसे कमला
गरमंडबोहए उट्टियंमि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता जाव पज्जु|वासित्ता समणेणं भगवया महावीरेणं अन्भणुण्णाए समाणे सयमेव पंचमहब्वयाणि आरोवेत्ता समणा य
॥२२२॥