________________
अभयदेवी
18| समणीओ य खामेत्ता तहारूवेहि थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहित्ता मेघघणसन्निगासं|| माख्याप्रज्ञप्तिः
देवसन्निवातं पुढवीसिलावद्द्यं पडिलेहित्ता दन्भसंथारयं संथरित्ता दन्भसंथारोवगयस्स संलेहणाजोसणाजू- २ शतके सियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकखमाणस्स विहरित्तएत्तिकहु एवं संपेहेइ २
उद्देशः१ त्ता कल्लं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे भग० जाव पज्जुवासति, खंदयाइ! समणे भगवं या वृत्तिः
स्कन्दक
| चरित्रं महावीरे खंदयं अणगारं एवं वयासी-से नृणं तव खंदया ! पुव्वरत्तावरत्तकालस० जाव जागरमाणस्स इमेया॥२२३॥
सू० ९२ रूवे अन्भत्थिए जाव समुप्पजित्था एवं खलु अहं इमेणं एयारूवेणं तवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अणवकखमाणस्स विहरित्तएत्तिकहु एवं संपेहेति २ कल्लं पाउप्पभायाए जाव जलते जेणेव मम अंतिए ते- ०भा०१२६ | णेव हव्वमागए, से नूणं खंदया! अढे समढे, हंता अत्थि, अहासुहं देवाणुप्पिया! मा पडिबंधं ॥ (म० ९३)
'पुव्वरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपररात्रश्च-अपकृष्टा रात्रिः, पश्चिमतद्भाग इत्यर्थः, तल्लक्षणो | यः कालसमयः-कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलोपात् 'पुश्वरत्तावरत्तकालसमयंसित्ति स्याद् , धर्मजागरिकां जाग्रतः-कुर्वत इत्यर्थः, 'तं अस्थि ता में त्ति, तदेवमप्यस्ति तावन्मम उत्थानादि, न सर्वथा क्षीणमिति भावः, 'तं जाव ता मे अत्थि' ति तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जाव यत्ति यावच 'सुहत्यि'ति शुभार्थी भव्यान् | प्रति सुहस्ती वा-पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण, भगवनिर्वाणे शोकदुःखभाजनं मा
॥२२३ | भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमित्यादि, 'कल्लं'ति श्वः प्रादुः-प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्यां 'फुल्लो