SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २ शतके उद्देशः१ स्कन्दक चरित्रं | मू० ९१ स्थयधर्मयोगात् स्वैयों वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात् 'बहुमतः' बहुशो बहुभ्यो वाऽन्येभ्यः सकाव्याख्याप्रज्ञप्तिः शाद् बहुरिति वा मतो बहुमतः 'अनुमतः' अनुविप्रियकरणस्य पश्चादपि मतोऽनुमतः 'भंडकरंडगसमाणे'त्ति भाण्डकरण्डकम्अभयदेवी- आभरणभाजनं तत्समान आदेयत्वादिति । 'मा णं सीत'मित्यादौ माशब्दो निषेधार्थः णमिति वाक्यालङ्कारार्थः, इह च स्पृशस्विति या वृत्तिः यथायोगं योजनीयम् , अथवा मा एनमात्मानमिति व्याख्येयं, 'वाल'त्ति व्याला:-श्वापदभुजगाः 'मा णं वाइयपित्तियसंभि॥२१५॥ यसन्निवाइय'त्ति इह प्रथमाबहुवचनलोपो दृश्यः 'रोगायंक'त्ति रोगाः-कालसहा व्याधयः आतङ्कास्त एव सद्योघातिनः 'परीमहोबसग्ग'त्ति अस्य मा णमित्यनेन सम्बन्धः 'स्पृशन्तु' छुपन्तु भवन्त्वित्यर्थः 'त्तिकदृ' इत्यभिसन्धाय यः पालित इति शेषः, स किम् ? इत्याह-तं इच्छामि त्ति तत्तस्मादिच्छामि 'सयमेव'त्ति स्वयमेव भगवतैवेत्यर्थः प्रवाजितं रजोहरणादिवेषदानेनात्मानमिति गम्यते, भावे वा क्तप्रत्ययस्तेन प्रव्राजनमित्यर्थः, मुण्डितं शिरोलुश्चनेन 'सेहावियंति सेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं मूत्रार्थग्राहणतः तथाऽऽचारः-श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो-भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः, तथा विनयः-प्रतीतो बैनयिकं-तत्फलं कर्मक्षयादि चरणं-त्रतादि करणं-पिण्डविशुद्धयादि यात्रा-संयम यात्रा मात्रा-तदर्थमेवाहारमात्रा, ततो विनयादीनां द्वन्द्वः, ततश्च विनयादीनां वृत्तिः-वर्तनं यत्रासौ विनयवैनयिकचरणकरणयात्राHI.मात्रावृत्तिकोऽतस्तं धर्मम् 'आख्यातम्' अभिहितमिच्छामीति योगः । 'एवं देवाणुप्पिया! गंतव्वं ति युगमात्रभून्यस्तदृष्टिनेत्यर्थः 'एवं चिट्ठियब्वंति निष्क्रमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोर्ध्वस्थाने स्थातव्यम् , 'एवं निसीइयव्वंति 'निषि (पीदि) तव्यम्' उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः 'एवं तुयट्टियव्वंति शयितव्यं सामायिकोचारणादिपूर्वकम् SARVASNA ॥२१५॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy