________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥२१४॥
सिंघाणजल्लपारिट्ठावणियासमिए मणसमिए वयसभिए कायसमिए मणगुते वइगुत्ते कायगुत्ते गुत्ते गुतिदिए गुत्तबंभयारी चाई लज्जू घण्णे खंतिखमे जिइंदिए सोहिए अणियाणे अप्पुस्सुए अबहिल्लेसे सुसामण्णरए दंते इणमेव णिग्गंथं पावयणं पुरओ काउं विहरइ || (सू० ९१) ॥
'धम्मका भाणियव्व' त्ति, सा चैवम् - "जह जीवा वज्झती मुच्चंती जह य संकिलिस्संती । जह दुक्खाणं अंत करेंति केई अपडिबद्धा || १ || अनियट्टियचित्ता जह जीवा दुक्खसागरमुर्वेति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडिति ॥ २ ॥ इत्यादि, इह च 'अनियट्टियचित्ता' आते निर्वर्त्तित्तं चिते यैस्ते तथा, आर्त्ताद्वा निर्वर्त्तितं चित्तं यैस्ते आर्चनिर्वर्तितचित्ताः | 'सद्दहामि'त्ति निर्मन्थं प्रवचनमस्तीति प्रतिपद्ये 'पत्तियामि'त्ति प्रीतिं प्रत्ययं वा सत्यमिदमित्येवंरूपं तत्र करोमीत्यर्थः 'रोएमि' ति चिकीर्षामीत्यर्थः 'अन्भुट्ठेमि' ति एतदङ्गीकरोमीत्यर्थः अथ श्रद्धानाद्युल्लेखं दर्शयति - एवमेतन्नैर्ब्रन्थं प्रवचनं सामान्यतः अथ यथैतद्यूयं वदति योगः । ' तहमेयं 'ति तथैव तद् विशेषतः 'अवितहमेयं' सत्यमेतदित्यर्थः 'असंदिद्धमेयं' ति इष्टमेतत् 'पडिच्छिमेयं ति प्रतीप्सितं प्राप्तुमिष्टम् 'इच्छियपडिच्छियं' ति युगपदिच्छाप्रतीप्साविषयत्वात् 'तिकहु'त्ति इतिकृत्वेति, अथवा 'एवमेयं भंते!" इत्यादीनि पदानि यथायोग मेकार्थान्यत्यादरप्रदर्शनायोक्तानि । 'आलित्ते णं'ति अभिविधिना ज्वलितः 'लोए'ति जीवलोकः 'पलिते 'ति प्रकर्षेण ज्वलितः, एवंविधश्वासौ कालभेदेनापि स्यादत उच्यते - आदीप्तप्रदीप्त इति, 'जराए मरणेण यत्ति इह वह्निनेति वाक्यशेषो दृश्यः 'झियायमाणंसि'त्ति ध्यायमाने ध्मायति वा, दह्यमान इत्यर्थः, 'अप्पसारे'ति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए 'ति आत्मना एकान्तं - विजनम् अन्तं-भूभागं 'पच्छा पुरा य'त्ति विवक्षितकालस्य पश्चात् पूर्वं च सर्वदैवेत्यर्थः 'थेज्जे 'ति'
२ शतके उद्देशः १ स्कन्दक
चरित्र
सू० ९१
प्र०आ०१२१ ॥२१४ ।।