________________
व्याख्या
७शतके
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥५३२॥
तिकंतस्स पाणभोयणस्स के अट्टे पन्नत्ती, गोजेणंनिग्गंथे वा निग्गंधी वा फासुएसणिणं असणं४अणुग्गए सूरिए पडिग्गाहित्ता उग्गए सरिए आहारमाहारेति एस णं गोयमा ! खित्तातिकते पाणभोयणे, जे णं निग्गंथो वा २ जाव साइमं पढमाए पोरिसीए पडिग्गाहेत्ता पच्छिम पोरिसिं उवायणावेत्ता आहारं आहारेइ एस णं गोयमा ! कालातिकते पाणभोयणे, जे णं निग्गंथो वा २ जाव साइमं पडिगाहित्ता परं अद्धजोयण| मेराए वीइक्कमावइत्ता आहारमाहारेइ एस णं गोयमा! मग्गातिकंते पाणभोयणे, जे णं निग्गंथो वा निग्गथी वा फासुएसणिज्जं जाव साइम पडिगाहित्ता परं बत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं कवलाणं आहारमाहारेइ एस णं गोयमा ! पमाणाइक्वंते पाणभोयणे, अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अ| पाहारे दुवालसकुक्कुडिअंडगप्पमाणमेत कवले आहारमाहारेमाणे अवड्ढोमोयरिया सोलसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे दुभागप्पत्ते चउव्वीस कुक्कुडिअंडगप्पमाणे जाव आहारमाहारेमाणे ओमो. दरिए बत्तीसं कुक्कुडिअंडगमेत्ते कवले आहारमाहारेमाणे पमाणप्पत्ते, एत्तो एक्केणवि गासेणं ऊणगं आहारमाद्दारेमाणे समणे निग्गंथे नो पकामरसभोई इति वत्तव्वं सिया, एस णं गोयमा खेत्तातिकंतस्त कालातिकतस्स मग्गातिकतस्स पमाणातिकंतस्स पाणभोयणस्स अट्टे पन्नत्ते ॥ (मूत्रं २६८)॥
तत्र च 'वोच्छिन्नेत्ति अनुदिताः, 'सइंगालस्स'त्ति चारित्रेन्धनमङ्गारमिव यः कति भोजनविषयरागानिः सोऽङ्गार एवोच्यते तेन सह यद्वर्त्तते पानकादि तत् साङ्गारं तस्य 'सधृमस्सति चारित्रेन्धनधूमहेतुत्वात् धूमो-द्वेषस्तेन सह यत्पानकादि तत्
उद्देशः १ अनायुक्तग
प्र०आ०२९१ ४ मनसांगार| मार्गाति| कान्तादि मू०२६८