________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२५॥
भंते! पोग्गलस्स अंतरं कालओ केवचिरं होइ, गोयमा ! जहन्नेणं एग समय, उक्कोसेणं आवलियाए असं
शतके खेजहभागं ।। (सूत्रं २१६)॥
उशः७ 'परमाणु'इत्यादि द्रव्यचिन्ता 'उकोसेणं असंखेज कालं'ति असंख्येयकालात्परत: पुद्गलानामेकरूपेण स्थित्यभावात् 'एगपए- का पुद्गलानांसोगाढे णमित्यादि क्षेत्रचिन्ता, 'सेए'त्ति 'सैजा' सकम्पः 'तम्मि ठाणे'त्ति अधिकृत एव 'अण्णम्मि बत्ति अधिकृतादन्यत्र द्रव्यादि | 'उकोसेणं आवलियाए असंखेजइभागं'ति पुद्गलानामाकस्मिकत्वाच्चलनस्य न मिरेजत्वादीनामिवासंख्येयकालत्वं, 'असं
चिन्ता खेजपएसोगाढे'त्ति अनन्तप्रदेशावगाढस्यासम्भवादसंख्यातप्रदेशावगाढ इत्युक्तं, 'निरेए'त्ति 'निरेजः' निष्प्रकम्पः ॥ 'परमाणु
मू०११६ पोग्गलस्से त्यादि, परमाणोरपगते परमाणुत्वे यदपरमाणुत्वेन वर्तनमापरमाणुत्वपरिणतेः तदनन्तरं स्कन्धसम्बन्धकालः, स| | चोत्कर्षतोऽसंख्यात इति । द्विप्रदेशिकस्य तु शेषस्कन्धसम्बन्धकालः परमाणुकालश्चान्तरकाला, स च तेषामनन्तत्वात् प्रत्येक |चोत्कर्षतोऽसंख्येयस्थितिकत्वादनन्तः, तथा यो निरेजस्य कालः स सैजस्थान्तरमितिकृत्वोक्तं सैजस्थान्तरमुत्कर्षतोऽसंख्यातकाल इति, यस्तु सैजस्य कालः स निरेजस्यान्तरमितिकृत्वोक्तं निरेजस्यान्तरमुत्कर्षत आवलिकाया असंख्यातो भाग इति । एकगुणकालकत्वादीनां चान्तरमेकगुणकालकत्वादिकालसमानमेव, न पुनर्द्विगुणकालत्वादीनामनन्तत्वेन तदन्तरस्यानन्तत्वं. वचनप्रामाण्यात् । सूक्ष्मादिपरिणतानां त्ववस्थानतुल्यमेवान्तरं, यतो यदेवैकस्यावस्थानं तदेवान्यस्यान्तरं, तच्चासंख्येयकालमानमिति । 'सद्दे'त्यादि तु मूत्रसिद्धम् ॥
एयस्स णं भंते ! दबढाणाउयस्स खेत्तट्ठाणाउयस्स ओगाहणट्ठाणाउयस्स भावहाणाउयस्म कयरे २ आ०२३५ जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवे खेत्तठ्ठाणाउए ओगाहणट्ठाणाउए असंखेजगुणे दव्वट्ठाणाउए
|॥४२५॥
C AREER