SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२६॥ असंखेजगुणे भावहाणाउए असंखेजगुणे-'खेत्तोगाहणदब्वे भावहाणाउयं च अप्पबहुं । खेत्ते सव्वत्थोवे से- शतके सा ठाणा असंखेजा ॥ ३५॥' ( सूत्रं २१७) | उद्देशः ७ _ 'एयस्स णं भंते! पब्वट्ठाणाउयस्सनि द्रव्यं-पुद्गलद्रव्यं तस्य स्थानं-भेदः परमाणुद्विप्रदेशिकादिः तस्यायुः-स्थितिः, पुद्गलानांअथवा द्रव्यस्थाणुत्वादिभावेन यत्स्थान तद्रूपमायुः द्रव्यस्थानायुस्तस्य 'खित्तट्ठाणाउयस्स'त्ति क्षेत्रस्य-आकाशस्य स्थान-भेदः द्रव्यादि चिन्ता पुद्गलावगाहकृतस्तस्यायुः-स्थितिः, अथवा क्षेत्रे-एकप्रदेशादौ स्थानं-यत्पुद्गलानामवस्थानं तद्रूपमायुः क्षेत्रस्थानायुः, एवमवगाह मू०२१७ नास्थानायुः भावस्थानायुश्च, नवरमवगाहना-नियतपरिमाणक्षेत्रावगाहित्वं पुद्गलानां, भावस्तु-कालत्वादिः, ननु क्षेत्रस्यावगाहना| याश्च को भेदः, उच्यते, क्षेत्रमवगाढमेव, अवगाहना तु विवक्षितक्षेत्रादन्यत्रापि पुद्गलानां तत्परिमाणावगाहित्वमिति । 'कयरे' इत्यादि कण्ठ्य', एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमाः| खेतोगाहणदब्वेभावहाणाउअप्पबहुयत्ते । थोवा असंखगुणिया तिन्नि य सेसा कहं णेया ? ॥१॥ खेत्तामुत्तत्ताओ तेण समं बंधपच्चयाभावा । तो पोग्गलाण थोवो खेत्तावहाणकालो उ ॥२॥ अण्णक्खेत्तगयस्सवि तं चिय माणं चिरंपि संभवइ । ओगाहणनासे पुण खेत्तऽण्ण फुड होइ ॥ ३ ॥ ओगाहणावबद्धा खेत्तद्धा अकियावबद्धा य । न उ ओगाहणकालो खेत्तद्धामेत्तसंबद्धो ॥४॥ जम्हा तत्थऽण्णत्थ य सच्चिय ओगाहणा भवे खेत्ते । तम्हा खेचद्धाओऽवगाहणद्धा असंखगुणा ॥ ५॥ संकोयविकोएण व उवरमियाएऽवगाहणाएवि । तत्तियमेत्ताणं चिय चिरंपि दव्वाणऽवत्थाणं ॥६॥ संघायभेयओ वा दब्बोवरमे पुणाइ संखित्ते । नियमा गाइ साखत । नियमान ॥४२६॥ तहव्योगाहणाएँ नासो न संदेहो ॥७॥ ओगाहद्धा दवे संकोयविकोयओ य अवबद्धा । न उ दव्वं संकोयणविकोयमितेण संबद्धं ॥८॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy