________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९॥
३ शतके उदेशः१
आ०१६५ तामलिवृत्त सू०१३५
बलिचंचाराय०मज्झमझेणं निग्गच्छंति २ ताए उकिटाए जाव जेणेव भारहे वासे जेणेव तामलित्ती[ए] नयरी [[ए] जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंति २ वामे पाए सुंबेणं बंधंति २ तिक्खुत्तो मुहे उहंति २ तामलित्तीए नगरीए सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु आकड्ढविकड्ढीं करेमाणा महया २ सद्देणं उग्घोसेमाणा २ एवं वयासि-केस णं भो से तामली बालतव० सयंगहियलिंगे पाणामाए पब्बजाए पब्वइए ? केस णं भंते (भो)! ईसाणे कप्पे ईसाणे देविदे देवराया इतिकटु तामलिस्स बालतव० सरीरयं हीलंति निदति खिसंति गरिहिंति अवमन्नति तज्जति तालेंति परिवहति पव्वति आकड्ढविकटिं करेंति हीलेत्ता जाव आकड्दविकढिं करेत्ता एगते एडंति २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया (सू० |१३५)तए णते ईसाणकप्पवासी बहवे वेमाणिया देवाय देवीओय बलिचंचारायहाणिवत्थव्वएहिं असुरकुमारेहिं देवहिं देवीहि य तामलिस्स बालतवसिस्स सरीरयं हीलिजमाणं निंदिजमाणं जाव आकड्ढविकड्दि कीरमाणं पासंति २ आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति २ करयलपरिग्ग| हियं दसनहं सिरसावत्तं मत्थए अंजलिं कद्दु जएण विजएणं वद्धाति २ एवं वदासी-एवं खलु देवाणुप्पिया! बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जाणित्ता ईमाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगते एडेंति २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । तए णं से ईसाणे देविंदे देवराया तेसिं ईसाणकप्पवासीणं बहणं वेमाणियाणं देवाण य देवीण य अंतिए एयमढें
।।२९४॥