________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९॥
|३ शतके | उद्देशः१ तामलिवृत्तं
SASARAN
सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तत्थेव सयणिज्जवरगए तिवलियं भिउडि निडाले साहहु बलिचंचारायहाणिं अहे सपक्खि सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचारायहाणी ईसासेणं देविंदेणं देव. रना अहे सपक्खि सपडिदिसिं समभिलोइया समाणी तेणं दिव्वप्पभावेणं इंगालब्भूया मुम्मुरभूया छारियम्भूया तत्तकवेल्लकन्भूया तत्ता समजोइभूया जाया यावि होत्या, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंच रायहाणिं इंगालब्भूयं जाव समजोतिब्भूयं पासंति २ भीया तत्था तसिया उन्विग्गा संजायभया सव्वओ समंता आधाति परिधावेंति २ अन्नमन्नस्स कार्य समतुरंगेमाणा २ चिट्ठति, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरन्नो तं दिव्यं देविद दिव्वं | देवज्जुइं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खि सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं क्हु जएणं विजएणं वद्धाविति २ एवं वयासी-अहोणं देवाणुप्पिएहिं दिव्वा देविड्ढी जाव अभिसमन्नागता तं दिव्वा णं देवाणुप्पियाणं दिव्या देविड्ढी जाव लद्धा पत्ता अभिसमन्नागया तं खामेमि णं देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! [खमंतु] मरिहंतु णं देवाणुप्पिया! णाइ भुजो २ एवं| करणयाएत्तिकङ एयमटुं सम्मं विणएणं भुजो २ खामेंति, तते णं से ईमाणे देविंदे देवराया तेहिं बलिचंचारा यहाणीवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एयमहूँ सम्मं विणएणं भुजो २ खामिए समाणे तं
॥२०॥