________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९६॥
MARC4
प्र.०१६६ | ३ शतके उद्देशः१ तामलिवृत्तं सू०१३६
दिव्वं देविड्दि जाव तेयलेस्सं पडिसाहरइ, तप्पभितिं च णं गोयमा !, ते बलिचंचारायहाणिवत्थव्बया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आढ़ति जाव पज्जुवासंति, ईमाणस्स देविंदस्स देवरन्नो आणाउववायवयणनिद्देसे चिटुंति, एवं खलु गोयमा ! ईसाणेणं देविदेण देवरन्ना सा दिव्वा देविड्ढी जाव अभिसमन्नागया । ईसाणस्स णं भंते ! देविंदस्स देवरन्नो केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! सातिरेगाइं दो सागरोवमाई ठिती पन्नत्ता । ईसाणे णं भंते ! देविंदे देवराया ताओ देवलोगाओ आउक्खएणं जाव | कहिं गच्छिहिति ? कहिं उववजिहिति ?, गो ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहेति ॥ (सू०१३६) ॥
'अणिञ्चजागरियं ति अनित्यचिन्तां 'दिहाभडे य'त्ति दृष्टाभाषितान् 'पुव्वसंगतिए'त्ति पूर्वसङ्गतिकान् गृहस्थत्वे परिचितान् 'नियत्तणयमंडलं'ति निवर्त्तनं-क्षेत्रमानविशेषस्तत्परिमाणं निवर्तनिकं, निजतनुप्रमाणमित्यन्ये, 'पाओवगमणं निवणे'|ति पादपोपगमनं 'निषण्णः' उपसंपन्न आश्रित इत्यर्थः । 'अणिदत्ति इन्द्राभावात् 'अपुरोहिय'त्ति शान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तु नासाविति, 'इंदाहीण'त्ति इन्द्राधीना इन्द्रवश्यत्वात् 'इंदाहिट्ठियत्ति इन्द्राधिष्ठितास्तद्युक्तत्वात् , अत एवाह-'इंदाहीणकज'त्ति इन्द्राधीनकार्याः 'ठितीपकप्पंति स्थितौ-अवस्थाने बलिचश्चाविषये प्रकल्पः| सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उक्किट्ठाए'इत्यादि, 'तया' विवक्षितया 'उत्कृष्टया' उत्कर्षवत्या देवगत्येति योगः 'त्वरितया' आकुल [त] या, न स्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्यादित्यत जाह-'चपलया'कायचापलयोपेतया 'चण्डया' रौद्रया तथाविधोत्कर्षयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् 'छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेग
%AA