SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ३ शतके उद्देशः१ तामलिवृत्तं मू०१३७ वत्या 'दिव्यया' प्रधानया 'उद्धृतया' वस्त्रादीनामुद्धृतत्वेन, उद्धतया वा सदर्पया, 'सपक्खि'ति समाः सर्वे पक्षाः-पार्थाः पूर्वाव्याख्या | परदक्षिणोत्तरा यत्र स्थाने तत्सपक्षम् , इकारः प्राकृतप्रभवः, समाः सर्वाः प्रतिदिशो यत्र तत्सप्रतिदिक, 'बत्तीसतिविहं 'नट्टविप्रज्ञप्तिः अभयदेवी 18| हिंति द्वात्रिंशद्विधं नाट्यविधि, नाट्यविषयवस्तुनो द्वात्रिंशद्विधत्वाद् , तच्च यथा राजप्रश्नीयाध्ययने तथाऽवसेयमिति । 'अर्ट बंध-8 या वृत्तिः हति प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदान' प्रार्थनाविशेषम् , एतदेवाह-'ठिइपकप्पंति प्राग्वत् । 'आसुरुत्त'त्ति 'आसुरुत्ता' शीघं ॥२९७॥ | कोपविमूढवुद्धयः, अथवा स्फुरितकोपचिह्वाः, 'कुविय'त्ति जातकोपोदयाः 'चंडकिय'ति प्रकटितरौद्ररूपाः 'मिसिमिसेमाणे ति देदीप्यमानाः क्रोधज्वलनेनेति । 'मुंबेणं'ति रज्ज्वा 'उहंति'त्ति 'अवष्ठीव्यन्ति' निष्ठीवनं कुर्वन्ति 'आकड्ढविकड्डि'ति | आकर्षविकर्षिकांहीलेंति'त्ति जात्यायुद्घाटनतः कुत्सन्ति 'निंदति'त्ति चेतसा कुत्सन्ति "खिसंति'त्ति स्त्रसमक्षं वचनैः कुत्सन्ति | 'गरहंति'त्ति लोकसमक्षं कुत्सन्त्यव 'अवमपणंति'त्ति अवमन्यन्ते-अवज्ञाऽऽस्पदं मन्यन्ते 'तजिति'त्ति अङ्गुलीशिरश्चालनेन |'तालेति' ताडयन्ति हस्तादिना परिवहति'त्ति सर्वतो व्यथन्ते-कदर्थयन्ति 'पव्वहं तिति प्रव्यथन्ते प्रकृष्टव्यथामिवोत्पादयन्ति । | 'तत्थेव सयणिज्जवरगए'त्ति तत्रैव शयनीयबरे स्थित इत्यर्थः, 'तिवलियंति त्रिवलिका 'भृकुटि' दृष्टिविन्यासविशेष' 'समजो इभूयत्ति समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'भीय'त्ति जातभयाः 'उत्तत्यति 'उप्रस्ताः' भयाजातोत्कम्पादिभय| भावाः 'सुसिय'ति शुषिताऽऽनन्दरसाः 'उविग्गति तत्त्यागमानसाः, किमुक्तं भवति ?-इत्यत आह-संजातभयाः, 'आधावन्ति' ईषद्धावन्ति 'परिधावन्ति' सर्वतो धावन्तीति 'समतुरंगेमाण'त्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः। 'नाइ भुजोर | एवं करणयाए'त्ति नैव भूय एवंकरणाय संपत्स्यामहे इति शेषः, 'आणाउववायवयणनिद्दसे'त्ति आज्ञा-कर्त्तव्यमेवेदमित्याद्यादेशः SACRACK 9A%A9424 ॥२९॥ आ०१६७
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy