________________
A%A4 %
A
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९८॥
SAGARASHTRA
4
उपपातः-सेवा वचनम्-अभियोगपूर्वक आदेशः निर्देशः-प्रश्निते कार्ये नियतार्थमुत्तरं, तत एषां द्वन्द्वस्ततस्तत्र ॥ ईशानेन्द्रवक्तव्यताप्रस्तावात्तद्वक्तव्यतासंबद्धमेवोद्देशकसमाप्ति यावन् मूत्रवृन्दमाह
४३ शतके सक्कस्स णं भंते ! देविंदस्स देवरम्नो विमाणेहिंतो ईसाणस्स देविंदस्स देवरन्नो विमाणा ईसिं उच्चयरा
उद्देशः१
सौधर्मेशानचेव ईसिं उन्नयतरा चेव, ईसाणस्स वा देविंदस्स देवरन्नो विमाणेहिंतो सकस्स देविंदस्स देवरन्नो विमाणा
प्रादुर्भावादि णीययरा चेव ईसि निन्नयरा चेव ?, हंता! गोयमा! सक्कस्स तं चेव सव्वं नेयव्वं । से केणटेणं०?, गोयमा! से | सू०१३७ जहानामए-करयले सिया देसे उच्चे देसे उन्नए देसे णीए देसे निन्ने, से तेण?र्ण गोयमा! सक्कस्स देविंदस्स देवरन्नो जाव ईसि निण्णतरा चेव । (सू० १३७ । पभू णं भंते ! सके देविंदे देवराया ईमाणस्म देविंदस्स देवरन्नो अंतियं पाउन्भवित्तए?, हंता पभू, से णं भंते! किं आढायमाणे पभू अणाढायमाणे पभू?, गोयमा ! आढायमाणे पभू,नो अणाढायमाणे पभू, पभू णं भंते ! ईसाणे देविंदे देवराया सक्कस्स देविंदस्म देवरन्नो अंतियं पाउभवित्तए १, हता पभू, से भंते ! किं आढायमाणे पभू अणाढायमाणे पभू ?, गोयमा! आढायमाणेऽवि पभू , अणाढायमाणेऽवि पभू । पभू णं भंते ! सक्के देविंदे देवराया ईसाणं देविदं देवरायं सपक्खि सपडिदिसिं समभिलोएत्तए ? जहा पादुन्भवणा तहा दोऽवि आलावगा नेयव्वा । पभू णं भंते ! सके देविंदे देवराया ईसाणेणं देविदेणं देवरन्ना सद्धिं आलावं वा संलावं वा करेत्तए ?, हंता! पभू जहा पादुन्भवणा। अत्थि णं भंते ! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं किच्चाई करणिज्जाइं समुप्पज्जंति ?, हता! अत्थि, से कहमिदाणिं पकरेंति ?, गोयमा !
-%