SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९३॥ ३ शतके उद्देशः१ तामलिवृत्तं मू०१६४ स्सह, तए णं तुन्भे अम्हहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरिस्सह । तए णं से तामली वालतवस्सी तेहिं बलिचचारायहाणिवत्थब्वेहिं बहहिं असुरकुमारेहिं देवेहिं देवीहि य एवं वुत्ते समाणे एयमद्वं नो आढाइ नो परियाणेइ. तुसिणीए संचिट्टइ, तए णं ते बलिचंचारायहाणिवत्थब्बया बहवे असुरकुमारा देवा य देवीओ य तामलिं मोरियपुत्तं दोचंपि तच्चपि तिक्खुत्तो आयाहिणप्पयाहिणं करेंति २ जाव अम्हं च णं देवाणुप्पिया! बलिचंचारायहाणी अजिंदा जाव ठितिपकप्पं पकरेह, जाव दोचपि तचंपि एवं वुत्ते समाणे जाव तुसिणीए संचिBइ, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतवस्सिणा अणाढाइजमाणा अपरियाणिजमाणा जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया ॥ (सू० १३४ ) ॥ तेणं कालेणं २ ईसाणे कप्पे अणिंदे अपुरोहिए यावि होत्था, तते णं से तामली बालतवस्सी बहुपडिपुन्नाई सद्धि वाससहस्साई परियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीस भत्तसय अणमणाए छेदित्ता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिंसए विमाणे उववायसभाए देवसयणिजंसि देवदूसंतरिये अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदत्ताए उववणे, तए णं से ईसाणे देविंदे देवराया अहुणोववन्ने पंचविहाए पज्जत्तीए पजत्तीभावं गच्छति, तंजहा-आहारप० जाव भास|मणपज्जत्तीए, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उववण्णं पासित्ता आसुरुत्ता कुविया चंडिकिया मिसिमिसेमाणा CARRORARY G ॥२९३॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy