SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९२ ॥ तामली बालतवस्सी तामलित्तीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए नियत्तणियमंडलं आलिहित्ता संलेहणासणानूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने, तं सेयं खलु देवाणुप्पिया ! अम्हं तामलिं बालतबरिंस बलिचंचाए रायहाणीए ठितिपकप्पं पकरावेत्तएत्तिकट्टु अन्नमन्नस्स अंतिए एयमहं पडिसुर्णेति २ बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छइ २ जेणेव रुयगिंदे उप्पायपञ्चए तेणेव उवागच्छइ २ वेउच्वियसमुग्धारणं समोहणंति जाव उत्तरवेउब्वियाइं रूवाएं विकुब्वंति, ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जहणाए छेयाए सीहाए सिग्याए दिव्वाए उद्धुयाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे जेणेव तामलित्ती[ए] नगरी[ए] जेणेव तामलित्ती मोरियपुत्ते तेणेव उवागच्छति २ त्ता तामलिस्स वालतवस्सिस्स उपि [सपि ] सपक्खि सपडिदिसिं ठिचा दिव्वं देविड्ढीं दिव्वं देवजुत्तिं दिव्यं देवाणुभागं दिव्वं बत्तीसविहं नदृविहिं उवदंसंति २ तामलिं बालतवस्सि तिक्खुत्तो आयाहिणं पयाहिणं करेंति वदति नमसंति २ एवं वदासी एवं खलु देवाणुपिया ! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं बंदामो नम॑सामो जाव पज्जुवासामो, अम्हाणं देवाणुप्पिया ! बलिचंचा रायहाणी अणिंदा अपुरोहिया, अम्हेऽवि य णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्टिया इंदाहीणकज्जा, तं तुम्भे णं देवाणुप्पिया ! बलिचंचारायहाणिं आढाह परियाणह सुमरह अहं बंधह निदाणं पकरेह ठितिपक पकरेह, तते णं तुम्भे कालमासे कालं किच्चा बलिचंचारायहाणीए उववज्जिस्सह, तते णं तुम्मे अम्हं इंदा भवि ३ शतके उद्देशः १ तामलेर प्र० आ०१६४ निदानता सू०१३३ ।। २९२ ।।
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy