________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९॥
३ शतके उशः१ तामलेरनिदानता सू०१३३
तए णं से तामली मोरियपुत्ते तेणं ओरालेणं विपुलेणं पयत्तेणं पगहिएणं चालतवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतए जाए यावि होत्या, तए णं तस्स तामलिस्स बालतवसिस्स अन्नया कयाइ पुव्वरत्तावर|त्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारवे अज्झथिए चिंतिए जाव समुप्पज्जित्था-एवं खलु अहं
इमेणं ओरालेणं विपुलेणं जाय उदग्गेणं उदत्तणं उत्तमेणं महाणुभागेण तवोकम्मेणं सुक्के भुक्खे जाव धम| णिसंतए जाए, तं अत्थि जा मे उहाणे कम्मे चले वीरिए पुरिसक्कारपरक्कमे ताव ता मे सेयं कल्लं जाव जलंते ताम|लित्तीए नगरीए दिहाभट्टे य पासंडत्थे य पुवसंगतिए य गिहत्थे य पच्छासंगतिए य परियायसंगतिए य | आपुच्छित्ता तामलित्तीए नगरीए मज्झमज्झेणं निग्गच्छित्ता पाउग्गं कुंडियमादीयं उपकरण दारूमयं च पडि| ग्गहियं एगंते [ एडेइ ] एडित्ता तामलित्तीए नगरीए उत्तरपुरच्छिमे दिसीभाए णियत्तणियमंडलं [आलिहइ ] | आलिहित्ता संलेहणाझूसणाझूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवस्खमाणस्म विहरित्तएत्तिकद्दु एवं संपेहेइ, एवं संपेहेत्ता कलं जाव जलते जाव आपुच्छइ २ तामलित्तीण [एगंते एडेइ] जाव जलते जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवन्ने । तेणं कालेणं बलिचचारायहाणी अणिंदा अपुरोहिया यावि होत्था । तए णं ते बलिचंचारायहाणिवत्थव्यया यहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि ओहिणा आहोयंति २ अन्नमन्नं सद्दावेंति २ एवं वायसी-एवं खलु देवाणुप्पिया! बलिचंचा रायहाणी अणिंदा अपुरोहिया अहे णं देवाणुप्पिया ! इंदाहीणा इंदाधिट्टिया इंदाहीणकजा, अयं च णं देवाणुप्पिया!
॥२०॥