________________
न
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२९॥
CREAKING
| दीनि, एतद्रूपं यत् 'संत'त्ति विद्यमानं सारं-प्रधानं स्वापतेयं-द्रव्यं तत्तथा तेन 'एगंतसो खयंति एकान्तेन क्षयं, नवानां शुभकर्मणामनुपार्जनेन, 'मित्ते'त्यादि, तत्र मित्राणि-मुहृदो ज्ञातयः-सजातीयाः निजका-गोत्रजाः सम्बन्धिनो-मातृपक्षीयाः श्वशुरकुलीना
३ शतके वा परिजनो-दासादिः 'आदाइ'त्ति आद्रियते 'परिजाणाइ'त्ति परिजानाति स्वामितया 'पाणामाए'त्ति प्रणामोऽस्ति विधेयतया
| उद्देशः१
तामलीतायस्यां सा प्राणामा तया, 'सुद्धोयणं ति मूपशाकादिवर्जितं कूरं 'तिसत्तखुत्तोति त्रिसप्तकृत्वः, एकविंशतिवारानित्यर्थः, 'आसा
पसाधिकारः एमाणे ति ईषत्स्वादयन् 'वीसाएमाणे ति विशेषेण स्वादयन् स्वाद्यविशेष 'परिभावमाणे'त्ति ददत् 'परिभुंजेमाणे'त्ति भोज्यं
हाम०१३३ परिभुञ्जानः, 'जिमियभुसुत्तरागए'त्ति 'जिमिय'त्ति प्रथमैकवचनलोपात् जैमितः-भुक्तवान् ‘भुत्तोत्तरत्ति भुक्तोत्तरं-भोजनोत्त- प्रा०१६३ | रकालम् 'आगए'त्ति आगतः उपवेशनस्थान भुक्तोत्तरागतः, किंभूतः सन् ? इत्याह-'आयंते'त्ति आचान्तः-शुद्धोदकयोगेन 'चोक्ख' त्ति चोक्षः लेपसिक्थाद्यपनयनेन अत एव परमशुचिभूत इति । 'जे जत्थ पासए'त्ति यम्-इन्द्रादिकं यत्र-देशे काले वा पश्यति तस्य तत्र प्रणामं करोतीति वाक्यशेषो दृश्यः 'खंदं वत्ति स्कन्दं वा-कार्तिकेयं रुई वा' महादेवं सिवं वत्ति व्यन्तरविशेषम् , आकारविशेषो दृश्यः, आकारविशेषधरं वा रुद्रमेव, 'वेसमणं वत्ति उत्तरदिपालम् 'अजं वत्ति आर्यां प्रशान्तरूपां चण्डिका 'कोहकिरियं वत्ति चण्डिकामेव रौद्ररूपां, महिषकुट्टनक्रियावतीमित्यर्थः, 'रायं वा' इत्यत्र यावत्करणादिदं दृश्यम्'ईसरं वा तलवरं वा माडंबियं वा सेटिं वा' इति. 'पाणं वत्ति चाण्डालं 'उच्चंति पूज्यम् 'उच्चं पणमति' अतिशयेन प्रणमतीत्यर्थः 'नीय'ति अपूज्यं 'नीयं पणमति' अनत्यर्थ प्रणमतीत्यर्थः, एतदेव निगमयबाह-जं जहें'त्यादि, यं पुरुषपश्चादिकं यथा-यत्प्र- २९०॥ कारं पूज्यापूज्यस्वभावं तस्य-पुरुषादेः तथा-पूज्यापूज्योचिवतया ।।