SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ व्याख्या-1 प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२८॥ ३ शतके उद्देशः१ | तामलीतापसाधिकारः मू०१३३ COMCHOTEACROSS जादुष्टोत्तरं शतं देवकुमाराणां वामाच्च देवकुमारीणां निर्गच्छति स्म, ततश्च विविधातोद्यवरगीतध्वनिरञ्जितजनमानसं द्वात्रिंशद्विधं | नाटयविधिमुपदर्शयामासेति । 'तए णं से ईसाणे देविंदे २ तं दिवं देविड़ि यावत्करणादिदमपर वाच्यं यदुत 'दिव्वं देवजुई दिव्यं देवाणुभावं पडिसाहरइ, साहरिता खणेणं जाए एगभूए । तए णं ईसाणे ३ समणं भगवं महावीरं वंदित्ता नमंसित्ता नियगपरियाल| संपरिवुडे'त्ति 'परियाल'त्ति परिवारः । 'कूडागारसालादिट्टतो'त्ति कुटाकारेण-शिखराकृत्योपलक्षिता शाला या सा तथा तया दृष्टान्तो यः स तथा, स चैवं-भगवन्तं गौतम एवमवादीत-ईशानेन्द्रस्य सा दिव्या देवर्द्धिः क गता ? (कानुप्रविष्टा ), गौतम ! (शरीरं गता) शरीरकमनुप्रविष्टा । अथ केनार्थेनैवमुच्यते ?, गौतम ! यथा नाम कूटाकारशाला स्थात, तस्याश्चादरे महान् जनसमूहस्तिष्ठति, स च महाभ्रादिकमागच्छन्तं पश्यति, दृष्ट्वा च तां कूटागारशालामनुप्रविशति, एवमीशानेन्द्रस्य सा दिव्या देवर्द्धिः (शरीरंगता) शरीरकमनुप्रविष्टेति । 'किण्णे ति केन हेतुना ? 'किं वा दचे'त्यादि, इह दवाऽशनादि भुक्त्वाऽन्तप्रान्तादि कृत्वा तपःशुभध्यानादि समाचर्य च प्रत्युपेक्षाप्रमार्जनादि, 'कस्स वेत्यादिवाक्यस्य चान्ते पुण्यमुपार्जितमिति वाक्यशेषो दृश्यः, 'जण्णं ति यस्मात्पुण्यात् णमित्यलङ्कारे। 'अत्थि ता मे पुरा पोराणाण'मित्यादि पुरा-पूर्व कृतानामिति योगः, अत एव 'पोराणाणति पुराणानां 'सुचिण्णाणं ति दानादिसुचरितरूपाणां 'सुपरकंताणं ति सुष्टु पराक्रमस्तपःप्रभृतिकं येषु तानि तथा तेषां, शुभानामावहत्वेन कल्याणानामनर्थोपशमहेतुत्वेनेति, कुतोऽस्ति ? इत्याह-'जेणाह'मित्यादि, पूर्वोक्तमेव किश्चित्सविशेषमाह'विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावएजेणं'ति, इह धनं-गणिमादि रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्ताद्याः शिलाप्रवालानि-विद्रुमाणि, अन्ये त्वाहुः-शिला-राजपट्टादिरूपाः प्रवालं विमं रक्तरत्नानि-पद्मरागा
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy