________________
भ्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५४॥
भावः, केवलमनाकारेऽप्यनाभोगसहसाकारावुचारयितब्यावेव, काष्ठाङ्गुल्यादेमुखे प्रक्षेपणतो भङ्गो मा भूदिति, अतोऽनाभोगसहसाका- ७ शतके | रापेक्षया सर्वदा साकारमेवेति, 'परिमाणकृत'मिति दत्त्यादिभिः कृतपरिमाणम्, अभाणि च-"दत्तीहि व कवलेहि व घरेहि भिक्खाहिं उद्देशः २ अहव दव्वेहिं । जो भत्तपरिचायं करेति परिमाणकडमेयं ॥१॥" 'निरवशेष' समग्राशनादिविषयं, भणितं च-"सव्वं असणं प्र०आ०२९६
दशधा सव्वं च पाणगं सबखजपेजविहिं । परिहरइ सब्वभावेणेयं भणिय निरवसेसं ॥१॥" 'साएयं चेव'ति केत:-चिह्न सह केतेन
प्रत्याख्यान वर्तते सकेतं, दीर्घता च प्राकृतत्वात्, सङ्केतयुक्तत्वाद्वा संकेतम्-अङ्गुष्ठसहितादि, यदाह-"अंगुदुमुहिगंठीघरसेऊमासथिबुगजोइक्खे ।
सू०२७१ भणियं सकेयमेयं धीरेहिं अणतणाणीहि ॥१॥ अद्धाए'त्ति अद्धा-कालस्तस्याः प्रत्याख्यानं-पौरुष्यादिकालस्य नियमनम्, आह च"अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमुड्ढपोरुसीहिं मुहुत्तमासद्धमासेहिं॥१॥" 'उवभोगपरिभोगपरिमाणं ति उपभोगः. सकद्भोगः, स चाशनपानानुलेपनादीनां,परिभोगस्तु पुनः पुनर्भोगः,स चासनशयनवसनवनितादीनाम, अपच्छिममारणतियसंलेहणाझूसणाराहणय' त्ति पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा मरणं-प्राणत्यागलक्षणम्,इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न 15 | तद् गृह्यते, किं तर्हि?, विवक्षितसर्वायुष्कक्षयलक्षणं इति, मरणमेवान्तो मरणान्तस्तंत्र भवा मारणान्तिकी संलिख्यते-कशीक्रियतेऽनया | शरीरकषायादीति संलेखना-तपोविशेषलक्षणा ततः कर्मधारयाद् अपश्चिममारणान्तिकसंलेखना तस्या जोषण-सेवनं तस्याराधनम्-| अखण्डकालकरणं तद्भावः अपश्चिममारणान्तिकसंलेखनाजोषणाराधनता, इह च सप्त दिग्वतादयो देशोत्तरगुणा एव, संलेखना तु भजनया, तथाहि-सा देशोत्तरगुणवतो देशोत्तरगुणः, आवश्यके तथाऽभिधानात, इतरस्य तु सर्वोत्तरगुणः, साकारानाकारादिप्रत्याख्यानरूपत्वादिति, संलेखनामविगणय्य सप्त देशोत्तरगुणा इत्युक्तम्, अस्खाश्चैतेषु पाठो देशोत्तरगुणधारिणाऽपीयमन्ते विधातव्येत्य- ॥५४१॥
SCSCRICA