________________
व्याख्याप्रज्ञप्तिः अभयदेवी- ४
या वृत्तिः
॥ २८० ॥
लाणं तिहिं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं' ति । शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्तव्या, तत्र च स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरितानुवादतस्तां प्रश्नयन्नाह -
जणं भंते! सक्के देविंदे देवराया एमहिड्दिए जाव एवतियं च णं पभू विकुव्वित्तए । एवं खलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभद्दए जाव विणीए छछट्टेणं अणिक्खित्तेणं तवोकम्मेणं अप्पा भावेमाणे बहुपडिपुण्णाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणार अत्ताणं झुसेत्ता सहि भत्ताई अणसणाए छेदेत्ता आलोतियपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सरांसि विमाणंसि उववायसभाए देवसयणिज्जंसि देवदूतरिए अंगुलस्स असंखेजइभागमेत्ताए ओगाहणाए सकस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उबवण्णे, तए णं तीसए देवे अहणोववन्नमेत्ते समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तंजहा- आहारपज्जत्तीए सरीर० इंदिय० आणुपाणुपजत्तीए भासामणपजत्तीए, तए णं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तिभावं गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं बद्धाविंति २ एवं वदासी - अहो णं देवाणुप्पिए ! दिव्वा देवड्ढी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्ढी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविदेणं देवरन्ना दिव्वा देविड्ढी जाव अभिसमन्नागया, जारिसिया णं (सक्केणं देविंदेणं देवरण्णा दिव्वा देविड्ढी जाव अभिस
३ शतके
उद्देशः १
तिष्यक
सामानिकः
मू०१२९
॥ २८० ॥ प्र० आ०१५८