________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७९॥
३ शतके उदेशः१ बल्यादिप्रा०१५७ पैक्रियं मू:१२९
६ । जलणप्पमे ७ अअमियवाहणे ८पभंजण ९ महाघोसे १० ॥२॥" एतेषां च भवनसङ्ख्या "चउतीसा १ चचत्ता २" इत्यादिपूर्वीक्तगाथाद्वयादवसेया, सामानिकात्मरक्षसङ्खथा चैवम्-"चउसट्ठी सही खलु छच्च सहस्सा उ अमुरबजाणं । सामाणिया उ एए चरग्गुणा आयरक्खा उ ॥१॥" अग्रमहिष्यस्तु प्रत्येक धरणादीनां षट्, सूत्रामिलापस्तु धरणमूत्रवत्कार्यः, 'वाणमंतरजोइसियावित्ति व्यन्तरेन्दा अपि धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्यातां, तद्यथा--- "काले य महाकाले १ सुरूव पडिरूव २ पुण्णभद्दे य । अमरवइ माणिभद्दे ३ भीमे य तहा महाभीमे ४ ॥१॥ किंनर किंपुरिसे ५ खलु सप्पुरिसे चेव सह महापुरिसे ६ । अइकाय महाकाए ७ गीयरई चेव गीयजसे ८ ॥ २ ॥" एतेषां ज्योतिष्काणां च त्रायस्त्रिंशा लोकपालाश्च न सन्तीति ते न वाच्याः, सामानिकास्तु चतुःसहस्रसङ्ख्याः , एतच्चतुर्गुणाश्चात्मरक्षाः, अग्रमहिप्यश्चतस्र इति, एनेषु च सवष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति, उदीच्यांश्चन्द्रं च वायुभृतिः, तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बुद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेकं जम्बुद्वीपमित्यादि च वाच्यं, यच्चेहाधिकृतवाचनायामसूचितमपि ब्याख्यातं तद्वाचनान्तरमुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभिलाप एवम्-'काले णं भंते ! पिसाईदे पिसायराया केमहिड्ढीए ६ केवइयं च णं पभू विउवित्तए ?, गोयमा ! काले णं महिड्ढीए ६ से णं तत्थ असंखेजाणं नगरवाससयसहस्साणं चउण्हं सामाणि| यसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणं चउण्डं अग्गमहिसीणं सपरिवाराणं अण्णोसिं च बहणं पिसायाणं देवाणं देवीण य
आहेवचं जाब विहरइ, एवंमहिड्डीए ६ एवतियं च णं पभू विरब्वित्तए जाव केवलकप्पं जंबुद्दीव २ जाव तिरिय संखजे दीवसमुद्दे | इत्यादि, शक्रप्रकरणे 'जाव चउण्हं चउरासीण'मित्यत्र यावत्करणादिदं दृश्यम्--'अट्टण्हं अग्गमहिसीणं सपरिवाराणं चउण्हं लोगपा
कर
RAKAR