________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७८॥
३ शतके उद्देशः१ बल्यादिवैक्रियं मू०१२८
CARRORRRRRRRRRRC
दोच्चे गोयमे अग्गिभूती अणगारे समणं भगवं म. वंदति नमंसति २ एवं वयासी-जति णं भंते ! जोइसिंदे जोतिसराया एवंमहिढिए जाव एवतियं च णं पभू विकुवित्तए सकेणं भंते देविंदे देवराया केमहिढिए जाव केवतियं च णं पभू विउवित्तए ?, गोयमा! सकेणं देविंदे देवराया महिड्ढीए जाव महाणुभागे, से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं जाव चउण्हं चउरासीणं आयरक्ख(देव) साहस्सीणं अन्नेसिं च जाव विहरइ, एवंमहिइडीए जाव एवतियं च णं पभू विकुवित्तए, एवं जहेव चमरस्स तहेव भाणियब्वं, नवरं दो केवलकप्पे जंबुद्दीवे २ अवसेसं तं चेव, एस णं गोयमा! सकस्स देविदस्स देवरणो इमेयारूवे विसए विसयमेत्ते णं बुइए, नो चेव णं संपत्तीए विउविसु वा विउव्वति वा विउवि. स्सति वा ॥ (सू० १२८)॥
'नवरं संखेज्जा दीवसमुद्दति लोकपालादीनां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रियकरणलब्धेरिति । 'अपुट्टवागरणं ति अपृष्टे सति प्रतिपादनं 'वइरोयणिंदे'त्ति दाक्षिणात्यासुरकुमारेभ्यः सकाशाद्विशिष्टं रोचनं-दीपनं येषामस्ति ते वैरोचनाऔदीच्यासुरास्तेषु मध्ये इन्द्रः-परमेश्वरो वैरोचनेन्द्रः 'साइरेगं केवलकप्पंति औदीच्येन्द्रत्वेन बलेविशिष्टतरल.ब्धकत्वादिति । 'एवं जाव थणियकुमार'त्ति धरणपकरणमिव भृतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि, तेषु चेन्द्रनामान्येतद्गाथानुसारतो वाच्यानि-"चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे य ५। पुण्णे ६ जलकतेवि य ७ अमिय ८ विलंबे | य ९ घोसे य १०॥१॥" एते दक्षिणनिकायेन्द्राः, इतरे तु-"बलि १ भूयाणंदे २ वेणुदालि ३ हरिसह ४ ऽग्गिमाणव ५ बसिडे
२७८॥