________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७७॥
३ शतके उदेशः१ |बल्यादि
वैक्रियं स १२८
गोयमा! बली णं वइरोयणिंदे वइरोयणराया महिड्ढिए जाव महाणुभागे, से णं तत्थ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं सेसं जहा चमरस तहा बलियस्सवि णेयव्वं, णवरं सातिरेगं केवलकप्पं जंबुद्दीवंति भाणियन्वं, सेसं तं चेव गिरवसेसं णेयव्वं, णवरं णाणत्तं जाणियव्वं भवणेहिं सामा|णिएहिं, सेवं भंतेत्ति तच्चे गोयमे वायुभूती जाव विहरति ।भंतेत्ति भगवं दोचे गोयमे अग्गिभूती अणगारे समणं भगवं महावीरं बंदइ २ एवं पदासी-जहणं भंते! बली बइरोयणिदे बइरोयणराया एमहिड्ढिए जाव एवइयं च णं पभू विकुवित्तए धरणे णं भंते ! नागकुमारिदे नागकुमारराया केमहिढिए जाव केवतियं च णं |पभू विकुवित्तए?, गोयमा ! धरणेणं नागकुमारिदे नागकुमारराया एमहिढिए जाव से णं तत्थ चोयालीसाए |भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तायत्तीसाए. तायत्तीसगार्ण चउण्हं लोगपालाणं छण्हं
अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउत्तीसाए आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरइ, एवतियं च णं पभू विउवित्तए, से जहानामए--जुवति जुवाणे जाव पभू केवलकप्पं जंबुद्दीवं २ जाव तिरियं संखजे दीवसमुद्दे बहहिं नागकुमारीहिं जाव विउव्विस्संति वा, सामाणिया तायत्तीसा लोगपालगा अग्गमहिसीओ य तहेव, जहा चमरस्स एवं धरणेणं नागकुमारराया महिढिए जाव एवंतियं जहा चमरे तहा धरणेऽवि, नवरं संखजे दीवसमुद्दे भाणियब्वे, एवं जाव थणियकुमारा वाणमंतरा जोइसियावि, नवरं दाहिणिल्ले सब्वे अग्गिभूती पुच्छति, उत्तरिल्ले सब्वे वाउभूती पुच्छइ, भंतेत्ति भगवं
प्र०आ०१५६
||२७७॥