________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७६।।
३ शतके उद्देशः१ वायुभूतिक्षामणं मू०१२७
पं० परू० एयमद्वं नो सद्दहइ नो पत्तियइ नो रोयइ, एयमहें असद्दहमाणे अपत्तियमाणे अरोएमाणे उहाए | उठेइ २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव पज्जुवासमाणे एवं वयासी-एवं खलु भंते ! दोच्चे
गोयमे अग्गिभूतिअणगारे मम एवमातिक्खइ भासइ पन्नवेइ परवेइ-एवं खलु गोयमा! चमरे असुरिंदे असु|रराया महिड्ढिए जाव महाणुभावे से णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं एवं तं चेव सव्वं अपरिसेसं भाणियन्वं जाव अग्गमहिसीणं वत्तव्वया संमत्ता, से कहमेयं भंते ! एवं०१, गोयमादि समणे भगवं महावीरे तचं गोयमं वाउभूति अणगारं एवं वदासी-जपणं गोयमा! दोचे गो० अग्गिभूइअणगारे तव एवमातिक्खा ४-एवं खलु गोयमा ! चमरे ३ महिड्ढिए एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तव्वया संमत्ता, सच्चे णं एसमठे, अहंपिणं गोयमा! एवमातिक्खामि भा०प० परू०, एवं खलु गोयमा!-चमरे ३ जाव महिड्ढिए सो
चेव बितिओ गमो भाणियव्वो जाव अग्गमहिसीओ, सच्चे णं एसमहे, सेवं भंते ! २, तचे गोयमे ! वायुभूती | अणगारे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव दोचे गोयमे अग्गिभूती अणगारे तेणेव उवागच्छइ २ दोचं गो० अग्गिभूति अणगारं वंदइ नमसति २ एयमट्ट सम्म विणएणं भुज्जो २ खामेति (सूत्रं १२७) तए णं से तच्चे गोयमे वाउभूती अणगारे दोचेणं गोयमेणं अग्गिभूतीणामेणं अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे जाव पज्जुवासमाणे एवं वयासी-जति णं भंते ! चमरे असुरिंदे असुरराया एवंमहिड्ढिए जाव एवतियं च पभू विकुम्बित्तए बलीणं भंतेवइरोयर्णिदे वइरोयणराया केमहिड्ढीए जाव केवतियं च णं पभू विकुवित्तए ?,
|॥२७६॥