________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७॥
३ शतके उद्देशः१ चमरसामानिकादि
वैक्रियं | सू०१९७
उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एसणं गोयमा! चमरस्स असरिंदस्स असुररन्नो एगमेगस्स | सामाणियदेवस्स अयमेयारूवे विसए विसयमेत्त बुइए, णो चेवणं संपत्तीए विकविसु वा बिकुव्वति वा विकृव्विस्सति वा । जति णं भंते ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा एवंमहिड्ढिया जाव एवतियं च णं पभू विकुवित्तए चमरस्सणं भंते ! असुरिंदस्स असुररनो तायत्तीसिया देवा केमहिढिय?, तायत्तीसिया देवा जहा सामाणिया तहा नेयवा, लोयपाला तहेव, नवरं संखजा दीवसमुद्दा भाणियब्वा, बहूहिं असुरकुमारेहिं २ आइन्ने जाव विउविस्संति वा । जति णं भंते! चमरस्स असुरिंदस्स असुररन्नो लोगपाला देवा एवंमहिड्ढिया जाव एवतियं चणं पभू विउवित्तए । चमरस्सणं भंते! असुरिंदस्स असुररन्नो अग्गमहिसीओ देवीओ केमहिड्डियाओ जाब केवतियं चणं पभू विकुब्वित्तए?, गोयमा! चमरस्स णं असुरिंदस्स असुररन्नो अग्गमहिसीओ महिड्ढियाओ जाव महाणुभागाओ, ताओ णं तत्थ माणं २ सामाणियसाहस्सीणं साणं २ महत्तरियाणं साणं २ परिसाणं जाव एमहिड्ढियाओ अन्नं जहा लोगपालाणं अपरिससं । सेवं भंते ! २त्ति (सूत्रं १२६) भगवं दोच्चे गोयमे समणं भगवं महावीरं वंदइ नमसइ २ जेणेव तच्चे गोयमे वायुभूतिअणगारे तेणेव उवागच्छति २ तचं गोयमं वायुभूति अणगारं एवं वदासी-एवं खलु गोयमा! चमरे असुरिंदे असुरराया एवंमहिढिए तं चेव एवं सव्वं अपुट्ठवागरण नेयव्वं अपरिसेसियं जाव अग्गमहिसीणं वत्तव्वया समत्ता । तए णं से तच्चे गोयमे वायुभूती अणगारे दोचस्स गोयमस्स अग्गिभूइस्स अणगारस्स एवमाइक्खमाणस्स भा०
आ०१५५
॥२७५||