________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७४॥
३ शतके उद्देशः१ चमरसामानिकादिवेक्रियं । मू०१२७
-%
ात् , संपूर्णपर्यायो वा केवलफल्प इतिशब्दः । “आइन्न'मित्यादय एकार्था अत्यन्तव्याप्तिदर्शनायोक्ताः । 'अदुत्तरं च णं'ति अथापरं च, इदं च सामर्थ्यातिशयवर्णनं 'विसए'त्ति गोचरो वैक्रियकरणशक्तेः, अयं च तत्करणयुक्तोऽपि स्यादित्यत आह-'विस | यमेत्तेत्ति विषय एव विषयमात्रं-क्रियाशून्यं 'बुइए ति उक्तम् , एतदेवाह-संपत्तीए'त्ति यथोक्तार्थसंपादनेन 'विउव्विसु वा' विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्ययं धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति ।
जति णं भंते ! चमरे असुरिंदे असुरराया एमहिड्डीए जाव एवइयं च णं पभू विकुन्वित्तए, चमरस्स णं भंते ! असुरिंदस्स असुररन्नो सामाणिया देवा केमहिड्ढीया जाव केवतियं च णं पभू विकुवित्तए ?, गोयमा ! चमरस्स असुरिंदस्स असुररन्नो सामाणिया देवा महिड्ढिया जाव महाणुभागा, ते णं तत्थ साणं २ भवणाणं साणं २ सामाणियाणं साणं २ अग्गमहिसीणं जाव दिव्वाइं भोगभोगाई भुंजमाणा विहरंति, एवंमहिड्डीया जाव एवइयं चणं पभू विकृवित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा, चस्स वा नाभी अरयाउत्ता सिया, एवामेव गोयमा! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे वेउब्बियसमुग्घाएगं समोहणइ २ जाव दोचंपि वेउन्वियसमुग्घाएणं समोहणति २ पभू णं गोयमा ! चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणिए देवे केवलकप्पं जंबुद्दीवं २ बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइन्नं वितिकिन्नं उवत्थडं संबडं फुडं अवगाढावगाढं करेत्तए, अदुत्तरं च णं गोयमा! पभू चमरस्स असुरिंदस्स असुररन्नो एगमेगे सामाणियदेवे तिरियमसंखेजे दीवसमुद्दे बहहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे
%
%A
4
॥२७४॥
%