SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२८१ ॥ * मण्णागया तारिसिया णं) देवाशुप्पिएहिं दिव्वा देविड्ढी जाव अभिसमन्नागया । से णं भंते! तीसए देवे केमहिढिए जाव केवतियं च णं पभू बिउव्वित्तए ?, गोयमा ! महिडूढिए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स चउन्हं सामाणियसाहस्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्हं अणि याणं सत्तण्हं अणियाहिवईणं सोलसण्डं आयरक्खदेवसाहस्सीणं अण्णेसिं च बह्नणं वैमाणियाणं देवाण य देवीण य जाव विहरति, एवंमहिटिए जाव एवइयं च णं पभू विउब्वित्तए, से जहाणामए जुवतिं जुषाणे हत्थेणं हत्थे गेण्हेजा जहेव सक्कस्स तहेब जाव एस णं गोयमा ! तीसयस्म देवस्स अयमेयारूवे विमए विसयमेत्ते बुड़ए, नो वेष णं संपत्तीए विउब्विसु वा ३ । जति णं भंते ! तीसए देवे महिडूढिए जाब एइयं णं पभू विउब्वित्तए सकस्स णं भंते ! देव्विदस्स देवरम्नो अबसेसा सामाणिया देवा केमहिढिया तब स | जाव एस णं गोयमा ! सक्कस्स देविंदस्स देवरन्नो एगभेगस्स मामाणियस्स देवस्स इमेयारूवे विसयमेसे बुइए, नो चेत्र णं संपत्तीए विउध्विसु विउध्विति वा विउव्विस्संति वा, तायतीसा य लोग पालअग्गमहिसीणं जहेव चमरस्स, बवरं दो केवलकप्पे जबुद्दीवे २, अण्णं तं चेव, सेवं भंते २ त्ति दोचे गोयमे जाव विहरति ॥ (मृ० १२९) ॥ 'एवं खलु' इत्यादि, 'एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्न इति योगः, 'तीसर'त्ति तिष्यकाभिधानः 'सयंसित्ति खके विमाने, 'पंचविहाए पज्जत्ती 'ति पर्याप्तिः- आहारशरीरादीनामभिनिर्वृत्तिः, सा चान्यत्र पोढोक्ता, इह तु पश्चधा, भाषामनः पर्याप्त्योर्बहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात्, 'लद्धे'त्ति जन्मान्तरे तदुपार्जनापेक्षया 'पत्ते 'ति प्राप्ता देवभवा ३ शतके उद्देशः १ तिष्यक सामानिकः सू०१२९ ॥२८१॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy