________________
२ शतके | उद्देशः १० अस्तिकायाः | पूर्णप्रदेशवाच्यता च सू०११६
॥२६॥
विजइ तावं च णं अस्सिलोएत्ति पवुचईत्ति, अतिगमनमिहोत्तरायणं निर्गमन-दक्षिणायनं वृद्धिः-दिनस्य वर्द्धनं निवृद्धिः-तस्यैव ...याख्या -1 प्रतिहानिरिति ॥ द्वितीयशते नवमः॥२-९॥ अभयदेवीपा वृत्तिः
अथ दशम उद्देशकः ॥ अनन्तरं क्षेत्रमुक्तं, तच्चास्तिकायदेशरूपमित्यस्तिकायाभिधानपरस्य दशमोदेशकस्यादिसूत्रम्
कति णं भंते ! अस्थिकाया पन्नत्ता?, गोयमा! पंच अस्थिकाया पण्णत्ता, तंजहा-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए ॥ धम्मत्थिकाए णं भंते ! कतिवन्ने कतिगंधे कतिरसे | कतिफासे ?, गोयमा! अवण्णे अगंधे अरसे अफासे अरूवे अजीवे सासए अवहिए लोगदम्बे, से समासओ पंचविहे पन्नते, तंजहा-दव्वओ खेत्तओ कालओ भावओ गुणओ, दव्वओ णं धम्मस्थिकाए एगे दब्वे, खत्तओ णं लोगप्पमाणमेत्ते, कालओ न कयाविन आसि न कयाई नत्थि जाव निच्चे, भावओ अवण्णे अगंधे अरसे अफासे, गुणओ गमणगुणे । अहम्मत्थिकाएवि एवं चेव, नवरं गुणओ ठाणगुणे, आगासत्थिकाएवि एवं चेव, नवरं खेत्तओ णं आगासत्थिकाए लोयालोयप्पमाणमेत्ते अणंते चेव जाव गुणओ अवगाहणागुणे । जीवत्थिकाए णं भंते! कतिवन्ने कतिगंधे कतिरसे कइफासे?, गोयमा! अवण्णे जाव अरूवी जीवे सासए अवट्ठिए लोगदव्वे, से समासओ पंचविहे पण्णत्ते, तंजहा-दव्वओ जाव गुणओ, दव्वओ णं जीवत्थिकाए अणंताई जीवदव्वाई, खेत्तओ लोगप्पमाणमेत्ते, कालओ न कयाइ न आसि जाव निच्चे, भावओ पुण अवण्णे अगंधे अरसे अफासे,
प्र०आ०१४७
॥२६॥