SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२५६॥ RRCASERIES अभिसेयविभूसणा य ववसाओ। अञ्चणिय सिद्धायण गमोवि य णं चमर परिवार इत्तं (सू. ११५)॥ | बीयसए अट्ठमो ॥२-८॥ ४२ शतके ___'असुरिंदस्स'त्ति असुरेन्द्रस्य, स चेश्वरतामात्रेणापि स्यादित्याह-असुरराजस्य, वशवय॑सुरनिकायस्वेत्यर्थः, 'उप्पायपव्वए'त्ति उद्देशः८ चमरचञ्चातिर्यग्लोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । 'गोत्थुभस्से त्यादि, तत्र गोस्तुभो लवणसमुद्रमध्ये पूर्वस्यां दिशि नाग आ०१४४ | राजावासपर्वतस्तस्य चादिमध्यान्ते(प्रान्तमध्येषु), विष्कम्भप्रमाणमिदम्-"कमसो विक्खंभो से दसबावीसाइ जोयणसयाइं १। सत्तसए धिकारः तेवीसे २ चत्तारिसए य चउव्वीसे ३॥१॥" इहैव विशेषमाह-'नवर'मित्यादि, ततश्चेदमापन्नम्-'मृले दसबावीसे जोयणसएर मू०११५ विक्खंभेण मज्झे चत्तारि चवीसे उवरिं सत्ततेवीसे, मुले तिणि जोयणसहस्साई दोणि य बत्तीसुत्तरे किंचिविसेसूणे परिक्खेवेणं, मज्झे एग जोयणसहस्सं तिण्णि य इगुयाले जोयणसए किंचिविसेसूणे परिक्खेवेणं, उवरिं दोण्णि य जोयणसहस्साई दोण्णि स छलसीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं' पुस्तकान्तरे त्वेतत्सकलमस्त्येवेति । 'वरवइरविग्गहिए'त्ति वरवज्रस्येव विग्रहः-आकृतियस्य स स्वार्थिकेकप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः, एतदेवाह-'महामउंदे'त्यादि मुकुन्दो-वाद्यविशेषः 'अच्छे त्ति खच्छ आकाशस्फटिकवत् , यावत्करणादिदं दृश्यम्-'सण्हे' श्लक्ष्णः श्लक्ष्णपुद्गलनिर्वृत्तत्वात् 'लण्हे' मसृणः 'घढे' घृष्ट इव घृष्टः खरशानया प्रतिमेव 'महे' मृष्ट इव मृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधितः अत एव 'नीरए' नीरजा रजोरहितः 'निम्मले' कठिनमलरहितः 'निप्पंके' आर्द्रमलरहितः 'निकंकडच्छाए' निरावरणदीप्तिः 'सप्पभे' सत्प्रभावः(भः) 'समरिइए' सकिरणः 'सउज्जोए' प्रत्यासन्नवस्तूयोतकः पासाईए ४, 'पउमवरवेइयाए वणसंडस्म य वपणओत्ति, वेदिकावर्णको ||२५६॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy