________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२५५॥
मज्झे वरवइरविग्गहिए महामउंदसंठाणसंठिए सम्बरयणामए अच्छे जाव पडिरूवे, से णं एगाए पउमवरवेइयाए एगेणं वणसंडेण य सवओ समंता संपरिक्खित्ते, पउमवरवेइयाए वणसंडस्स य वण्णओ, तस्स णं
२ शतके
उदेशः८ तिगिच्छिकूडस्स उप्पायपब्वयस्स उप्पि बहुसमरमणिज्जे भूमिभागे पण्णत्ते, वण्णओ, तस्स णं बहुसमरमणि
चमरचञ्चाजस्स भूमिभागस्स बहुमज्झदेसभागे एत्थणं महं एगे पासायवडिंसए पन्नत्ते अड्ढाइजाई जोयणसयाई उड्ढं
धिकारः उच्चत्तणं पणवीसं जोयणसयाई विखभेणं, पासायवण्णओ, उल्लोयभूमिवन्नओ, अट्ठ जोयणाई मणिपेढिया, | चमरस्स सीहासणं सपरिवार भाणियब्वं, तस्स णं तिगिच्छिकूडस्स दाहिणेणं छक्कोडिसर पणपन्नं च कोडीओ | पणतीसं च सयसहस्साई पण्णासं च सहस्साई अरुणोदे समुई तिरियं वीइवइत्ता अहे रयणप्पभार पुढवीए चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स अलुरकुमाररण्गो चमरचंचा नामं रायहाणी पं० एगं जोयणसयसहस्सं आयामविक्खंभेणं जंबुद्दीयप्पमाणं, पागारो दिवडूढं जोयणसयं उह उच्च-| त्तेणं मूले पन्नासं जोयणाई विखंभेणं उवरि अद्धतेरसजोयणा कविसीसगा अद्धजोयणआयानं कोसं विख-15 भेणं देसूर्ण अद्धजोयणं उड्ढे उच्चत्तेणं एगेगाए बाहाए पंच २ दारसया अडढाइजाई जोयणसयाई २५० | उच्चत्तणं १२५ अद्ध विक्खंभेणं उवरियलेणं सोलसजोयणसहस्साई आयामविक्खंभेणं पन्नास जोयणसहस्साई पंच य सत्ताणउयजोयणसए किंचिविसेसूणे परिक्खेवेणं सब्बप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं, मभा २५ सुहम्मा, उत्तरपुरच्छिमे णं जिणघरं, ततो उववायसभा हरओ अभिसेय. अलंकारो जहा विजयस्स संकप्पो