________________
(
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२५४॥
अनुत्तरेषु त्वेकादशेति, 'संठाणं'ति विमानसंस्थानं वाच्यं, तचैवम्--"सोहम्मीसाणेसु णं भंते ! कप्पेसु विमाणा किंसंठिया पण्णता ?, गोयमा! जे आवलियापविट्ठा ते वट्टा तंसा चउरंसा, जे आवलियाबाहिरा ते नाणासंठिय'त्ति। उक्तार्थस्य शेषमतिदिशन्नाह- २ शतके |जीवाभिगमेत्यादि, स च विमानानां प्रमाणवर्णप्रभागन्धादिप्रतिपादनार्थः ॥ इति द्वितीयशते सप्तमः ॥२-७ ॥
| उद्देशः ८
चमरचञ्चा20--04
धिकारः अथ अष्टम उद्देशकः ॥ अथ देवस्थानाधिकाराच्चमरचश्चाभिधानदेवस्थानादिप्रतिपादनायाष्टमोदेशकः, तस्य चेदं मूत्रम्- प०आ०१४३ कहिं णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररन्नो सभा सुहम्मा पन्नत्ता?, गोयमा! जंबुद्दीवे दीवे मंद
मू०११४ रस्स पव्वयस्स दाहिणेण तिरियमसंज्जेजे दीवसमुद्दे वीईवइत्ता अरुणवरस्स दीवस्स बाहिरिल्लाओ वेइयंताओ अरुणोदयं समुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं चमरस्म अप्सुरिंदस्स असुरकुमाररण्णो तिगिच्छियकूडे नाम उप्पायपब्बए पण्णत्ते, सत्तरसएकवीसे जोयणसए उड्ढे उच्चत्तणं चत्तारि जोयणसए |कोसं च उब्वेहेणं गोत्थूभस्स आवासपब्वयस्स पमाणेणं णेयव्वं, नवरं उवरिलं पमाणं मज्झे भाणियव्वं मूले |
दसवाबीसे जोयणसए विक्खंभेणं मज्झे चत्तारि चउवीसे जोयणसते विखंभेणं उवरिं सत्ततेवीसे जोयणसते 21 विक्खंभेणं, मृले तिणि जोयणसहस्साई दोषिण य बत्तीसुत्तरे जोयणसते किंचिविसेसूणे परिक्खेवेणं मझे पगं जोयणसहस्सं तिणि य इगयाले जोयणसते किंचिविसेमूणे परिक्खवेणं उवरिं दोणि य जोयणसहस्साई
।२५४॥ दोणि य छलसीते जोयणसते किंचिविसेसाहिए परिक्खवेणं] जाव मूले वित्थडे मज्झे संखित्ते उपि विमाले
4ॐॐॐॐॐ