SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१७॥ ___ 'अण्णउत्थिए' इत्यादि, 'बहुसमाइण्णे'त्ति अत्यन्तमाकीण, मिथ्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकत्वादवसेयमिति । ५ शतके 'नेरइएहिं' इत्युक्तमतो नारकवक्तव्यतामूत्रम्-'एगत्तंति एकत्वं प्रहरणानां 'पुहुत्तंति 'पृथक्त्वं' बहुत्वं प्रहरणानामेव 'जहा उदेशः ६ जीवाभिगमे इत्यादि, आलापकश्चैवम्-'गोयमा ! एगपि पहू विउवित्तए, पूहुत्तपि पहू विउवित्तए, एग विउच्चमाणे एगं नैरयिकवैमहं मोग्गररूवं वा मुसुंढिरूव वा' इत्यादि, 'पुहुत्तं विउव्वमाणे मोग्गररूवाणि वा'इत्यादि, ताई संखेजाई, नो असंखेज्जाई, एवं संब- क्रियाधाद्धाइ २ सरीर ई विउव्वंति, विउव्बित्ता अन्नमन्नस्स कार्य अभिहणमाणा २ वेयणं उदीरेंति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं कर्मणी | निठुरं चडं तिचं दुक्ख दुग्गं दुरहियासं ति, तत्र 'उज्ज्वलां' विपक्षलेशेनाप्यकलंकितां 'विपुलां' शरीरव्यापिका 'प्रगाढां' सू०२१० | प्रकर्षवतीं 'कशां' कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां निष्ठुरां चेति 'चण्ड' रौद्रां 'तीव्रां' झगिति शरीरव्यापिकां | 'दुःखाम्' असुखरूपां 'दुर्गा' दुःखाश्रयणीयाम्, अत एव दुरघिसह्यामिति ॥ इयं च वेदना ज्ञानाचाराधनाविरहेण भवतीत्याराधना| ऽभावं दर्शयितुमाह-'आहाकम्मे'त्यादि, 'अणवजेत्ति 'अनवद्य'मिति निर्दोषमिति 'मणं पहारेत्त'त्ति मानसं 'प्रधारयिता' स्थापयिता भवति; 'रइयगति मोदकचूर्णादि पुनर्मोदकादितया रचितमोरेशिकभेदरूपं 'कंतारभत्त'त्ति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहार्थ यद्विहितं भक्तं तत्कान्तारभक्तं, एवमन्यान्यपि, नवरं वार्दलिका-मेघदुर्दिन, 'गिलाणभत्तंति ग्लानस्य नीरोगतार्थं भिक्षुकदानाय यत्कृतं भक्तं तद् ग्लानभक्तं, आधाकर्मादीनां सदोषत्वेनागमेऽभिहितानां निर्दोषताकल्पनं, तत एव स्वयं भोजनमन्यसाधुभ्योऽनुप्रदानं सभायां निर्दोषताभणनं च विपरीतश्रद्धानादिरूपत्वान्मिथ्यात्वादि, ततश्च ज्ञानादीनां विराधना स्फुटै-॥४१७॥ वेति ॥ आधाकादींश्च पदार्थानाचार्यादयः सभायां प्रायः प्रज्ञापयन्तीत्याचार्यादीन् फलतो दर्शयमाह +AC ARCRA
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy