SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१८॥ RAHA ५ शतके उद्देशः६ गणसंग्रह toआ०२३१ मू०२११ आयरियउवज्झाए णं भंते ! सविसयंसि गणं अगिलाए संगिण्हमाणे अगिलाए उवगिण्हमाणे कतिहिं भवग्गहणेहिं सिज्झति जाव अंतं करेति ?, गोयमा ! अत्थेगतिए तेणेव भवग्गहणेणं सिज्झति अत्थेगतिए | दोचेणं भवग्गहणेणं सिज्झति तच्चं पुण भवग्गहणं णातिकमति ॥ (सूत्रं २१०)॥जे णं भंते ! परं अलिएणं | असन्भूतेणं अब्भक्खाणेणं अग्भक्खाति तस्स णं कहप्पगारा कम्मा कजंति !, गोयमा! जे णं परं अलिएणं असंतवयणेणं अभक्खाणेणं अब्भक्खाति तस्स णं तहप्पगारा चेव कम्मा कति, जत्थेव णं अभिसमागच्छंति तत्थेव णं पडिसंवेदेति ततो से पच्छा वेदेति सेवं भंते २ त्ति ॥ (मूत्रं २११) ॥ पंचमशते | षष्ठ उद्देशकः ॥५-६॥ | "आयरियेत्यादि, 'आयरियउवज्झाए गंति आचार्येण सहोपाध्याय आचार्योपाध्यायः 'सविसयंसित्ति 'स्वविषये' | अर्थदानसूत्रदानलक्षणे 'गणं'ति शिष्यवर्ग 'अगिलाए'त्ति अखेदेन संगृह्णन् 'उपगृह्णन्' उपष्टम्भयन् , द्वितीयः तृतीयश्च भवो | मनुष्यभवो देवभवान्तरितो दृश्यः, चारित्रवतोऽनन्तरो देवभव एव भवति, न च तत्र सिद्धिरस्तीति ॥ परानुग्रहस्थानन्तरफलमुक्तं, | अथ परोपघातस्य तदाह-'जे णमित्यादि, 'अलिएण'ति 'अलीकेन' भूतनिहवरूपेण-पालितब्रह्मचर्यसाधुविषयेऽपि नानेन ब्रह्म|चर्यमनुपालितमित्यादिरूपेण 'असम्भूएण'ति अभूतोद्भावनरूपेण, अचौरेऽपि चौरोऽयमित्यादिना, अथवा 'अलीकेन' असत्येन, | तच्च द्रव्यतोऽपि भवति लुब्धकादिना मृगादीन् पृष्टस्य जानतोऽपि नाहं जानामीत्यादि, अत एवाह-'असदभूतेन' दुष्टाभिसन्धित्वादशोभनरूपेण, अचौरेऽपि चौरोऽयमित्यादिना, 'अब्भक्खाणेणं'ति आभिमुख्येनाख्यानं-दोषाविष्करणमभ्याख्यानं तेन %A5% ॥४१८॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy