SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ५शतके 'अभ्याख्याति' ब्रूते 'कहप्पगारत्ति कथंप्रकाराणि, किंप्रकाराणीत्यर्थः, 'तहप्पगारति अभ्याख्यानफलानीत्यर्थः, 'जत्थेव 'मित्यादि, यत्रैव मानुषत्पादौ 'अभिसमागच्छति' उत्पद्यते तत्रैव प्रतिसंवेदयस्यभ्याख्यानफलं कर्म ततः पश्चाद्वेदयति, निर्जरयतीत्यर्थः ॥ पञ्चमशते षष्ठः ॥ ५-६ ॥ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१९॥ उमेशः ६ परमावाघेजनाव| गाहने सू०२१२ षष्टोद्देशकान्त्यमूत्रे कर्मपुद्गलनिर्जरोक्ता, निर्जरा च चलनमिति सप्तमे पुगलचलनमधिकृत्येदमाह परमाणुपोग्गले णं भंते ! एयति वेयति जाव तं तं भावं परिणमति ?, गोयमा ! सिय एयति वेयति जाव परिणमति, सिय णो एयति जाव णो परिणमति । दुपदेसिए णं भंते ! खंधे एचति जाव परिणमइ?, गोयमा! सिय एयति जाव परिणमति, सिय णो एयति जाव णो परिणमति, सिय देसे एयति, देसे नो एयति । | तिप्पएसिए णं भंते ! खंधे एयति?, गोयमा ! सिय एयति, सिय नो एयति, सिय देसे एयति नो देसो | एयति, सिय देसे एयति नो देसा एयंति, सिय देसा एयंति नो देसे एयति । चउप्पएसिए णं भंते ! खंधे एयति ?, गोयमा! सिय एयति, सिय नो एथति, सिय देसे एयति णो देसे एयति, सिय देसे एयति णो देसा एयंति, सिय देसा एयंति नो देसे एयति, सिय देसा एयंति नो देसा एयंति, जहा चउप्पदेसिओ तहा पंचपदेसिओ तहा जाव अणंतपदेसिओ ॥ (सूत्रं २१२)॥ परमाणुपोग्गले णं भंते ! असिधारं वा खुर- धारं वा ओगाहेजा ?, हंता : ओगाहेजा, से णं भंते ! तत्थ छिज्जेज वा भिज्जेजा वा ?, गोयमा ! णो तिणठे AAAACRORESARSA-% ४१९॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy