________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४२०॥
५ शतके उद्देशः६ परमाण्वा
आ०२३२ घेजनाव
गाहने मू०२१३
समढे, नो खलु एत्थ सत्यं कमति, एवं जाव असंखेजपएसिओ। अणंतपदेसिए ण भंते ! खंधे असिधारं वा खुरधारं वा ओगाहेज्जा ?, हंता ! ओगाहेज्जा, सेणं तत्थ छिज्जेज वा भिजेज वा ?, गोयमा! अत्थेगतिए छिज्जेज वा भिजेज वा,अत्थेगतिए नो छिजेज वा नो भिजेज वा,एवं अगणिकायस्स मज्झमज्झेणं,तहिं णवरं झियाएजा भणितव्वं, एवं पुक्खलसंवदृगस्स महामेहस्स मज्झंमज्झेणं, तहिं उल्ले सिया, एवं गंगाए महा
णदीए पडिसोयं हव्वमागच्छेज्जा, तहिं विणिहायमावजेज्जा, उदगावत्तं वा उदगबिंदुं वा ओगाहेज्जा, से णं | तत्थ परियावज्जेजा (सूत्रं २१३)।
'परमाणु'इत्यादि, 'सिय एयइत्ति कदाचिदेजते, कदाचित्कत्वात्सर्वपुद्गलेष्वेजनादिधर्माणां । द्विप्रदेशिके त्रयो विकल्पाःस्यादेजनं १ स्यादनेजनं २ स्याद्देशनैजनं देशेनानेजनं चेति ३ यंशत्वात्तस्येति । त्रिप्रदेशिके पश्च-आद्यास्त्रयस्त एव, व्यणुकस्यापि तदीयस्यैकस्यांशस्य तथाविधपरिणामेनैकदेशतया विवक्षितत्वात्, तथा देशस्यैजनं देशयोश्चानेजनमिति चतुर्थः, तथा देशयोरेजनं | देशस्य चानेजनजिति पञ्चमः । एवं चतुष्प्रदेशिकेऽपि, नवरं षट्, तत्र षष्ठो देशयोरेजनं देशयोरेव चानेजनमिति ॥ पुद्गलाधिकारादेवेदं मूत्रवृन्दम्-'परमाणु'इत्यादि, 'ओगाहेजति अवगाहेत-आश्रयेत 'छियेत' द्विधाभावं यायात् 'भिद्यत' विदारणभावमात्रं यायात् , 'नो खलु तत्थ सत्थं कमइत्ति परमाणुत्वाद्, अन्यथा परमाणुत्वमेव न स्यादिति । 'अत्थेगइए छिजेजत्ति | तथाविधचादरपरिणामत्वात 'अत्थेगइए नो छिज्जेजति सूक्ष्मपरिणामत्वात्, 'उल्ले सिय'ति आदो भवेत्, 'विणिहायमावज्जेजत्ति प्रतिस्खलनमापधेत, 'परियावजेज'त्ति 'पर्यापधेत' विनश्येत् ॥
॥४२०॥