________________
५ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१६॥
णानिरासपूर्वकं सम्यक्प्ररूपणामेव दर्शयन्नाह__अण्णउत्थिया णं भंते ! एवमातिवति जाव परूवेंति से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे
| उद्देशः६ | गेण्हेजा चक्कस्स वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइन्ने मणुयलोए
|| नरयिकवैमणुस्सेहिं, से कहमेयं भंते ! एवं ?, गोयमा ! जणं ते अण्णउत्थिया जाव मणुस्सेहिं जे ते एवमासु
क्रियाधामिच्छा०, अहं पुण गोयमा! एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमाइण्णे निरय
कर्मणी
प्र०आ०२३० लोए नेरइएहिं ॥ ( सूत्रं २०७) । नेरइया णं भंते! किं एगत्त पभू विउवित्तए पहुत्तं पभू विउवित्तए ?,
सू०२०७जहा जीवाभिगमे आलावगो तहा नेयम्वो जाव दुरहियासे ॥ (सूत्रं २०८)। आहाकम्म अणवजेत्ति मण पहारेत्ता भवति, से णं तस्स ठाणस्म भणालोइयपडिकते कालं करेइ, नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अस्थि तस्स आराहणा, एएणं गमेणं नेयव्वं-कीयगडं ठविययं रइयं कंतारभत्तं दुभिक्खभत्तं वद्दलियाभत्तं गिलाणभत्तं सेजायरपिंडं रायपिंडं । आहाकम्मं अणवजेत्ति बहुजणमज्झे
भासित्ता सयमेव परिभुंजित्ता भवति से णं तस्स ठाणस्स जाव अस्थि तस्स आराहणा, एयंपि तह चेव जाव | रायपिंडं । आहाकम्मं अणवजेत्ति सयं अन्नमन्नस्स अणुप्पदावेत्ता भवति, सेणं तस्स एवं तह चेव जाव रायपिंडं । आहाकम णं अणवजेत्ति बहुजणमज्झे पन्नवतित्ता भवति से णं तस्स जाव अस्थि आराहणा
G ॥४१६॥ जाव रायपिंडं ॥ (२०९)॥
. . - . . . ..
२०९
ॐ%AR