SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ५ शतके व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१६॥ णानिरासपूर्वकं सम्यक्प्ररूपणामेव दर्शयन्नाह__अण्णउत्थिया णं भंते ! एवमातिवति जाव परूवेंति से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे | उद्देशः६ | गेण्हेजा चक्कस्स वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइन्ने मणुयलोए || नरयिकवैमणुस्सेहिं, से कहमेयं भंते ! एवं ?, गोयमा ! जणं ते अण्णउत्थिया जाव मणुस्सेहिं जे ते एवमासु क्रियाधामिच्छा०, अहं पुण गोयमा! एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमाइण्णे निरय कर्मणी प्र०आ०२३० लोए नेरइएहिं ॥ ( सूत्रं २०७) । नेरइया णं भंते! किं एगत्त पभू विउवित्तए पहुत्तं पभू विउवित्तए ?, सू०२०७जहा जीवाभिगमे आलावगो तहा नेयम्वो जाव दुरहियासे ॥ (सूत्रं २०८)। आहाकम्म अणवजेत्ति मण पहारेत्ता भवति, से णं तस्स ठाणस्म भणालोइयपडिकते कालं करेइ, नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अस्थि तस्स आराहणा, एएणं गमेणं नेयव्वं-कीयगडं ठविययं रइयं कंतारभत्तं दुभिक्खभत्तं वद्दलियाभत्तं गिलाणभत्तं सेजायरपिंडं रायपिंडं । आहाकम्मं अणवजेत्ति बहुजणमज्झे भासित्ता सयमेव परिभुंजित्ता भवति से णं तस्स ठाणस्स जाव अस्थि तस्स आराहणा, एयंपि तह चेव जाव | रायपिंडं । आहाकम्मं अणवजेत्ति सयं अन्नमन्नस्स अणुप्पदावेत्ता भवति, सेणं तस्स एवं तह चेव जाव रायपिंडं । आहाकम णं अणवजेत्ति बहुजणमज्झे पन्नवतित्ता भवति से णं तस्स जाव अस्थि आराहणा G ॥४१६॥ जाव रायपिंडं ॥ (२०९)॥ . . - . . . .. २०९ ॐ%AR
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy