SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ व्याख्याসম্বি, अभयदेवीया वृत्तिः ॥२६७॥ मानं ARRRRRRRRRR तथाऽपि तेषामेकत्राश्रये भेदेन सम्भवः प्ररूपणाकारणम् , इह तु तद् न, अस्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाचेति, अत एव धर्मास्ति- शतके कायादिदेशनिषेधायाह-'नो धम्मत्थिकायस्स देसे'त्ति तथा 'नो अधम्मत्थिकायस्स देसेति । चूर्णिकारोऽप्याह-'अरूविणो आ०१५० | दव्वा समुदयसदेणं भन्नति नीसेसा पएसेहिं वा नीसेसा भणिज्जा, नो देसेणं, तस्स अणवट्टियप्पमाणतणओ, तेण न देसेणं निदेसो, उद्देशः १० अलोकेऽजीजो पुण देससद्दो एएमु कओ सो सविसयगयववहारत्थं चेति, तत्र स्खविषये-धर्मास्तिकायादिविषये यो देशस्य व्यवहारो-यथा विदेश धर्माधर्मास्तिकायः स्वदेशेनो लोकाकाशं व्यामोतीत्यादिस्तदर्थ, तथा परद्रव्येण-ऊर्श्वलोकाकाशादिना यः खस्य स्पर्शनादिगतो व्यवहारो स्तिकायादियथोललोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति, 'अद्धासमय'त्ति अद्धा-कालस्तल्लक्षणः समयः-क्षणोद्धासमयः, स | चैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरसत्वादिति ॥ कृतं लोकाकाशगतप्रश्नपस्य निर्वचनम् , अथालोकाकाशं प्रति प्रश्नयन्नाह- स.१२१-२२५ | अलोगागासे भंते! किं जीवा? पुच्छा तह चेव, गोयमा! नो जीवा जाव नो अजीवप्पपसा, एगे अजीवदबदेसे अगुरुयलहुए अणंतेहिं अगुरुयलहुयगुणेहिं संजुत्ते सव्वागासे अणंतभागूणे ॥ (सू० १२१) ॥ | धम्मत्थिकाए णं भंते! किं (के) महालए पण्णत्ते ?, गोयमा! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ता णं चिट्ठइ, एवं अहम्मत्थिकाए लोयागासे जीवत्थिकाए पोग्गलत्थिकाए पंचवि एकाभिलावा (मु० १२२) 'पुच्छा तह चेव'त्ति यथा लोकप्रश्ने, तथाहि-'अलोगागासे णं भंते ! किं जीग जीवदेसा जीवप्पएसा अजीवा अजीवदेसा | अजीवप्पएस'त्ति । निर्वचनं त्वेषां षण्णामपि निषेधः, तथा 'एगे अजीवदव्वदेसे'त्ति अलोकाकाशस्य देशत्वं लोकालोकरूपाकाशद्र ॥२६७॥ व्यस्य भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अणंतेहिं अगुरुयलहुयगुणेहिं ति 'अनन्तैः' खपर्यायपरपर्या
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy