________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२६॥
दिस्पर्शना
| यरूपैर्गुणैः, अगुरुलघुस्वभावैरित्यर्थः, 'सव्वागासे अणंतभागूणे'त्ति लोकाकाशस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति ॥ अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह-'केमहालए'त्ति लुप्तभावप्रत्ययत्वान्निर्देशस्य किं महत्त्वं यस्यासौ किंम
४२ शतके हत्त्वः?, 'लोएति लोकः, लोकप्रमितत्वाल्लोकव्यपदेशाद्वा, उच्यते च-"पंचत्थिकायमइयं (ओ) लोयं (ओ)”इत्यादि, लोके चासो
उद्देशः १०
४ ऊर्ध्वलोकावर्त्तते, इदं चाप्रश्नितमप्युक्तं, शिष्यहितत्वादाचार्यस्येति, 'लोकमात्रः' लोकपरिमाणः, स च किश्चिन्युनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः, लोक(प्रमाण)प्रदेशत्वात्तत्प्रदेशानां, स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह-'लोयफुडे'त्ति लोकेन-लोका-18 ०१२३ | काशेन सकलखप्रदेशैः स्पृष्टो लोकस्पृष्टः, तथा लोकमेव च सकलखप्रदेशैः स्पृष्ट्वा तिष्ठतीति । पुद्गलास्तिकायो लोकं स्पृष्ट्वा ति ती-|| त्यनन्तरमुक्तमिति स्पर्शनाधिकारादधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयन्निदमाह
अहेलोए णं भंते ! धम्मत्थिकायस्स केवइयं फुसति?. गोयमा! सातिरेगं अद्धं फुसति । तिरियलोए णं भंते ! पुच्छा, गोयमा! असंखेजइभागं फुसइ । उड्ढलोए णं भंते ! पुच्छा, गोयमा! देसूर्ण अद्धं फुसइ । सू० १२३) ॥
'सातिरेगं अद्धं'ति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाचाधोलोकस्य । 'असंखेजइभार्ग'ति असस्यातयोजनप्रमाणस्य धर्मास्तिकायस्याष्टादशयोजनशतप्रमाणस्तिर्यग्लोकोऽसङ्ख्यातभागवर्तीति तस्यासावसङ्घयेयभागं स्पृशतीति । 'देसोंणं अंई ति देशोनसप्तरज्जुप्रमाणत्वावलोकस्येति ॥
इमा णं भंते ! रयणप्पभापुढवी धम्मत्थिकायस्स किं संखेजइभागं फुसति ? असंखेजइभागं फुसइ ? ॥२६८।
प्र०आ०१५१