________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२६९॥
संखिजे भागे फुसति । असंखेज्जे भागे फुसति ? सव्वं फुसति ?, गोयमा ! णो संखेज्जइभागं फुसइ, असंखेज्जइभागं फुसइ, णो संखेज्जे ०, णो असंखेज्जे, नो सब्बं फुसति । इमीसे णं भंते! रयणप्पभाए पुढवीए उवासंतरे घणोदही धम्मत्थिकायस्स, पुच्छा, किं संखेज्जइभागं फुसति ? जहा रयणप्पभा तहा घणोदहिघणवायतणुवाया । इमीसे णं भंते! रयणप्पभाए पुढषीए उवासंतरे धम्मत्थिकायस्स किं संखेज्जतिभागं फुसति असंखेजइभागं फुसइ जाव सव्वं फुसइ १, गोयमा ! संखेज्जइभागं फुसइ, णो असंखेज्जइभागं फुसइ, नो संखेजे०, नो असंखेजे०, नो सव्वं फुसइ, उवासंतराई सब्वाई जहा रयणप्पभाए पुढवीए वत्तब्वया भणिया, एवं जाव अहे मत्तमाए, जंबुद्दीवाइया दीवा लवणसमुद्दाइया समुद्दा, एवं सोहम्मे कप्पे जाव ईसिप भारापुढवीए, एते सव्वेऽवि असंखेज्जतिभागं फुसंति, सेसा पडिसेहेयव्वा । एवं अधम्मत्थिकाए, एवं लोयागासेवि, गाहा - पुढवो दहीघणतणुकप्पा गेवेज्जणुत्तरा सिद्धी । संखेज्जतिभागं अंतरेसु सेसा असंखेज्जा ॥ २२ ॥ ( सू० १२४ ] ॥ बितियं सयं समत्तं ॥ २-१० ॥ २ ॥
'इमाणं भंते' इत्यादि, इह प्रतिपृथिवि पञ्च मूत्राणि देवलोकमूत्राणि द्वादश ग्रैवेयकसूत्राणि त्रीणि अनुत्तरेषत्प्राग्भारासूत्रे द्वे, एवं द्विपञ्चाशत् सूत्राणि, धर्मास्तिकायस्य किं सङ्ख्येयं भागं स्पृशन्तीत्याद्यभिलापेनावसेयानि, तत्रावकाशान्तराणि सङ्घयेयं भागं स्पृशन्ति, शेषास्त्वसवधेयं भागमिति निर्वचनम्, एतान्येव मूत्राण्यधर्मास्तिकाय लोकाकाशयोरिति । इहोक्तार्थसङ्ग्रहगाथा भावितार्थैवेति । २-१०। श्रीपञ्चमाङ्गे गुरुमूत्रपिण्डे, शतं स्थितानेकशते द्वितीयम् । अनैपुणेनापि मया व्यचारि, सूत्रप्रयोगज्ञवचोऽनुवृत्या ॥ १ ॥ इति ॥
२ शतके उद्देशः १० पृथ्वीधर्मा
दिस्पर्शः
सू० १२४
॥ २६९ ॥ प्र० आ०१५२