SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२३॥ २ शतके उद्देशः३ पृथ्व्यः सू० ९८ . 'पढमिल्लो इंदियउद्देसओ नेयम्वोति प्रज्ञापनायामिन्द्रियपदाभिधानस्य पञ्चदशपदस्य प्रथम उद्देशकोऽत्र 'नेतव्यः' अ. ध्येतव्यः, तत्र च द्वारगाथा-"संठाण बाहल्लं पोहत्तं कइपएसओगाढे । अप्पाबहुपुट्टपविट्ठविसय अणगार आहारे ॥ १॥" इह च | | मूत्रपुस्तकेषु द्वारत्रयमेव लिखितं, शेषास्तु तदर्था यावच्छब्देन सूचिताः, तत्र संस्थानं श्रोत्रादीन्द्रियाणां वाच्यं, तच्चेदं-श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकम्-आसनविशेषश्चन्द्रः--शशी, अथवा ममूरकचन्द्रो-धान्यविशेषदलं, घाणेन्द्रियमतिमुक्तकचन्द्रकसंस्थितम् , अतिमुक्तचन्द्रकः-पुष्पविशेषदलं, रसनेन्द्रियं क्षुरप्रसंस्थितं, स्पर्शनेन्द्रियं नानाकारं, 'बाहल्लं ति इन्द्रियाणां बाहल्यं वाच्यं, तच्चेदं सर्वाण्यगुलासङ्खयेयभागबाहल्यानि, 'पोहत्तं'ति पृथुत्वं, तच्चेदं-श्रोत्रचक्षुर्घाणानामगुलासङ्खयेयभागो जिहन्द्रियस्याङ्गुलपृथक्त्वं स्पर्शनेन्द्रियस्य च शरीरमानं । 'कइपएस'ति अनन्तप्रदेशनिष्पन्नानि पश्चापि । 'ओगाढे'त्ति अस वयेयप्रदेशावगाढानि । 'अप्पाबहु'त्ति सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघ्राणरसनेद्रियाणि क्रमेण सङ्ख्यातगुणानि, ततः स्पर्शनं त्वसङ्खधेयगुणमित्यादि । 'पुट्टपविट्ठति श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थ प्रविष्टं च गृहन्ति । 'विसय'त्ति सर्वेषां (सामान्येन) जघन्यतोऽङ्गुलस्यासखयेयभागो विषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेक लक्षं, शेषाणां च नव योजनानीति, 'अणगारे'त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलास्तान्न छद्मस्थो मनुष्यः पश्यतीति । 'आहार'त्ति निर्जरापुद्गलानारकादयो न जानन्ति न पश्यन्ति आहारयन्ति चेत्येवमादि बहु वाच्यम् । अथ किमन्तोऽयमुद्देशकः ? इत्याह-'यावदलोकः' अलोकसूत्रान्तः, | तच्चेदम्-'अलोगे णं भंते! किण्णा फुडे कइहिं वा कारहिं फुडे ?, गोयमा ! नो धम्मत्थिकारणं फुडे जाव नो आगासस्थिकायस्स देसेणं फुडे आकासत्थिकायस्स परसेहिं फुडे, नो पुढविकाइएणं फुडे जाव नो अद्धासमएणं फुडे, एगे अजीवदब्वदेसे अगुरुलहुए अणं ॥२३१॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy