________________
व्याख्या
प्रज्ञप्तिः
२ शतके उद्देश:५ अन्यतीथि| का वेदे
अभयदेवीया वृत्तिः ॥२३२॥
तेहिं अगुरुलहुयगुणेहिं संजुते सव्वागासे अणंतभागूणे'त्ति । नालोको धर्मास्तिकायादिना पृथिव्यादिकायैः समयेन च स्पृष्टो-व्याप्तः, तेषां तत्रासत्त्वात् , आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सत्त्वान् , एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेश वात्तस्येति । २-४॥
अथ पंचम उद्देशकः अनन्तरमिन्द्रियाण्युक्तानि, तद्वशाच्च परिचारणा स्यादिति तनिरूपणांय पञ्चमोद्देशकस्सेदमादिसूत्रम्--
अण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पन्नवेंति परवेंति, तंजहा-एवं खलु नियंठे कालगए समाणे देवभूएणं अप्पाणेणं से णं तत्थ णो अन्ने देवे नो अन्नेसिं देवाणं देवीओ अहिजुंजिय २ परियारेइ १, णो अप्प| णचियाओ देवीओ अभिजुंजिय २ परियारेइ २, अप्पणामेव अप्पाणं विउव्यिय २ परियारेइ ३, एगेवि य णं
जीवे एगेण समएणं दो वेदे वेदेइ, तंजहा-इत्थिवेदं पुरिसवेदं च, एवं परउत्थियवत्तव्यया नेयव्वा जाव इत्थि| वेदं च । से कहमेयं भंते ! एवं?, गोयमा ! जपणं ते अन्नउत्थिया एवमाइक्खंति जाव इत्यिवेदं च पुरिसवेदं
च, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमातिक्खामि भा० प० परू.-एवं खलु नियंठे | कालगए समाणे अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति महिड्ढीएसु जाव महाणुभागेसु दूरगतीसु चिरद्वितीएसु, से णं तत्थ देवे भवति महिड्ढीए जाव दस दिसाओ उज्जोवेमाणे पभासेमाणे जाव पडिरूवे । से णं तत्थ अन्ने देवे अन्नेसिं देवाणं देवीओ अभिमुंजिय २ परियारेइ १, अप्पणच्चियाओ देवीओ अभिमुंजिय
M
||२३२॥