SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रति अभयदेवी AAMSALSAL २ शतके उद्देशः५ अन्यतीर्थि| का वेदे या वृत्तिः ॥२३३॥ २ परियारेइ २, नो अप्पणामेव अप्पाणं बिउब्बिय २ परियारेइ ३, एगेऽविय णं जीवे एगेणं समएणं एगं वेदं | वेदेइ, तंजहा-इत्थिवेदं वा पुरिसवेदं वा, जं समयं इस्थिवेदं वेदेइ णो तं समयं पुरुसवेयं वेएइ, जं समयं | पुरिसवेयं वेएइ नो तं समयं इत्थिवेयं वेदेइ, इंत्थिवेयस्स उदएणं नो पुरिमवेदं वेएइ, पुरिसवेयस्स उदएणं नो इथिवेयं वेएइ, एवं खलु एगे जीवे एगेणं समएणं एग वेदं वेदेइ, तंजहा-इत्थीवेयं वा पुरिसवेयं वा, इत्थी | इत्थिवेएणं उदिनेणं पुरिसं पत्थेइ, पुरिसो पुरिसवेएणं उदिन्नणं इत्थि पत्थेइ, दोवि ते अन्नमन्नं पत्थति, तंजहा इत्थी वा पुरिसं पुरिसे वा इत्थि ॥ (सू०९९)॥ I 'देवभूएणं'ति देवभूतेनात्मना करणभूतेन नो परिचारयतीति योगः, 'से णं'ति असौ निग्रन्थदेवः 'तत्र' देवलोके 'नो' | नैव 'अण्णे'त्ति 'अन्यान्' आत्मव्यतिरिक्तान 'देवान्' सुरान् १ तथा नो अन्येषां देवानां सम्बन्धिनीदेवीः 'अभिजुंजिय'त्ति | 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभुङ्क्ते, णो 'अप्पणचियाओत्ति आत्मीयाः 'अप्पणामेव अप्पाणं विउब्विय'त्ति स्त्रीपुरुषरूपतया विकृत्य, एवं च स्थिते-'परउत्थियवत्तव्वया णेयव्वति एवं चेयं ज्ञातव्या-'जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ, जं समयं पुरिसवेयं वेएइ तं समयं इथिवेयं वेएइ, इत्थिवेयस्स वेयणयाए पुरिसवेयं वेएइ, पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएइ, एवं खलु एगेऽविय णमित्यादि । मिथ्यात्वं चैषामेवं-स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो, न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्त्या वा स्त्रीवेदस्यैव, न पुरुषवेदोदयः, परस्परविरुद्धत्वादिति । 'देवलोएसुत्ति देवजनेषु मध्ये 'उववत्तारो भवंति'त्ति प्राकृतशैल्या उपपत्तारो भवन्तीति दृश्यं, 'महिडीए'इत्यत्र यावत्करणादिदं दृश्यम्-'मह .. A RIOUS ॥२३३॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy