SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ C २ शतके उद्देशः ५ व्याख्याप्रज्ञप्तिः अभयदवीया वृत्तिः ॥२३४॥ | गर्भ ontatto ज्जुइए महाबले महायसे महासोक्खे महाणुभागे हारविराइयवच्छे कडयतुडियर्थभियभुए' त्रुटिका-बाहुरक्षिकाः 'अंगयकुंडलमद्वगंडकण्णपीढधारी' अङ्गदानि-बाह्वाभरणविशेषान् कुण्डलानि-कर्णाभरणविशेषान् मृष्टगण्डानि च-उल्लिखितकपोलानि कर्णपीठानि-कर्णाभरणविशेषान् धारयतीत्यवंशीलो यः स तथा, 'विचित्तहत्थाभरणे विचित्तमालामउलिमउडे विचित्रमाला च-कुसुमस्रग् मौलौ-मस्तके | | उदकादि| मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओ उज्जोवेमाणे'त्ति तत्र ऋद्धिः-परिवारादिका युतिः-इष्टार्थसंयोगः प्रभा-यानादिदीप्तिः छाया-शोभा अर्चिः-शरीरस्थरत्नादितेजोज्वाला तेजः-शरीरार्चिः लामू०१०० लेश्या-देहवर्णः, एकार्था वैते, उद्योतयन् प्रकाशकरणेन 'पभासेमाणे त्ति 'प्रभासयन्' शोभयन् , इह यावत्करणादिदं दृश्यम्| 'पासाइए' द्रष्ट्रणां चित्तप्रसादजनकः 'दरिसणिज्जे' यं पश्यच्चक्षुर्न श्राम्यति 'अभिरुवे' मनोज्ञरूपः 'पडिरूवे'त्ति द्रष्टारं २ प्रति रूप प्र०आ०१३२ यस्य स तथेति, एकेनैकदेक एव वेदो वेद्यते, इह कारणमाह-'इत्थी इथिवेएणमित्यादि । परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं, तत्र उदगगन्भे णं भंते ! उदगगब्भेत्ति कालतो केवच्चिरं होइ?, गोयमा! जहन्नेणं एकं समयं, उकोसेणं छम्मासा॥तिरिक्खजोणियगम्भे णं भंते ! तिरिक्खजोणियगन्भेत्ति कालओ केवचिरं होति ?, गोयमा! जहनेणं अंतोमुहुत्तं, उक्कोसेणं अट्ठ संवच्छराइं॥ मणुस्सीगब्भे णं भंते ! मणुस्सीगन्भेत्ति कालओ केवचिरं होइ!, गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं बारस संवच्छराइं॥ (मू०१००)॥ 'उदगगन्भे णं' कचित् 'दगगन्भे 'ति दृश्यते, तत्रोदकगर्भ:-कालान्तरेण जलप्रवर्षणहेतुः पुद्गलपरिणामः, तस्स चाव & ॥२३४॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy