SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २ शतके व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२३५॥ उद्देशः५ कायभवस्थ काल: सू०१०३ ॐॐॐॐॐॐ स्थानं जघन्यतः समया, समयानन्तरमेष प्रवर्षणात , उत्कृष्टतस्तु षण्मासान् , षण्णा मासानामुपरि वर्षणात , अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिङ्गो भवति, यदाह-"पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्यर्थ मार्ग| शिरे शीतं पौषेतिहिमपातः॥१॥” इत्यादि ।। कायभवत्थे णं भंते! कायभवत्थेत्ति कालओ केवचिरं होइ, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं चउब्वीसं संवच्छराई । (सू०१०१)। मणुस्सपंचेंदियतिरिक्खजोणियबीए णं भंते ! जोणियम्भूए केवतियं कालं संचिट्ठइ ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वारस मुहुत्ता ॥ (सू०१०२)॥ 'कायभवत्थे णं भंते'इत्यादि, काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवो-जन्म स कायभवस्तत्र तिष्ठति यः स कायभवस्थः, स च कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराईति स्वीकार्य द्वादश वर्षाणि स्थित्वा पुनमत्वा तमिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विंशतिर्वर्षाणि भवन्ति । केचिदाहुः-बादश वर्षाणि स्थित्वा पुन| स्तत्रवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति । एगजीवे णं भंते ! जोणिए बीयम्भूए केवतियाणं पुत्तत्ताए हव्वमागरछह ?, गोयमा ! जहन्नेणं इक्कस्स वा | दोण्हं वा तिण्हं वा उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति (सू. १०३)। एगजीवस्स णं भंते ! एगभवग्गहणेणं केवइया जीवा पुत्तत्ताए हव्यमागच्छंति ?, गोयमा! जहन्नेणं इको वा दो वा तिन्नि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए हव्वमागच्छंति, से केणटेणं भंते! एवं वुच्चइ-जाव हब्वमाग ॥२३५॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy